पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू० ४९. ] ५९३ एकोनविंशं काण्डम् । ४८३ सा उक्तलक्षणोपेता भरद्वाजेन विदितप्रभावा रात्रिः नः अस्माकं विशे पशुपुत्रादिरूपे धने । अधिशब्दः सप्तम्यर्थानुवादी । वित्तविषये अधिकं वा जाग्रति जागर्नु । रक्षणार्थम् अवहिता भवतु । अडागमः । गुणाभावश्छान्दसः 66 ॥ [इति] षष्ठेनुवाके तृतीयं सूक्तम् ॥ जागर्तेर्लेटि 'इषिरा योषा" इति सूक्तद्वयम् अर्थसूक्तम् । रात्रीकल्पे पुरोहित- कर्तव्ये रात्रीसमर्चनकर्मणि रात्र्युपस्थाने च अस्य सूक्तस्य विनियोगः । “ अथ पिष्टमयीं रात्रिं चतुर्भिर्दीपकैः सह” इति [ प०४.३] प्रक्रम्य उक्तं परिशिष्टे । “आ रात्रि पार्थिवम [१९. ४७] इषिरा योषा [१९. ४९] इति सूक्ताभ्याम् अन्वारभ्य जपेत्” इति [ प ० ४ ४] " पैष्टीं रात्रिं " कृत्वा चतुर्भिदीपकैरर्चयित्वा आ रात्रि पार्थिवम् इषिरा योषा इति सू- “कद्वयेन रात्रिम उपस्थाय" इति च [५०४.५] ॥ वा । तत्र प्रथमा ॥ इ॒षि॒रा योषा॑ युव॒तिर्दनू॑ना रात्रीं दे॒वस्य॑ सवि॒तुर्भग॑स्य । अ॒श्वक्षभा सु॒हवा॒ संभृ॑त॑नी॒रा प॑त्र॒ द्यावा॑पृथि॒वी म॑हि॒त्वा ॥ १ ॥ इ॒षि॒रा । योषा॑ । युव॒तिः । दर्मूनाः । रात्रीं । दे॒वस्य॑ स॒वि॒तुः । भग॑स्य । अ॒श्व॒ऽस॒भा । सु॒ऽहवा॑ । समऽभृतश्रीः । आ । प्रैौ । द्यावा॑पृथि॒वी इति॑ । ॥१॥ य- ग- इषिरा एष्टव्या सर्वैः प्रार्थनीया । ४ अजिरशिशिर° [ उ० १.५३] इ- त्यादिवद् इषे: किरच्प्रत्ययान्तत्वेन [ उ०१, ५१] निपातनं द्रष्टव्यम ४ । इष गतौ । औणादिक इक् प्रत्ययः । रो मत्वर्थीयः ४ । तिमती सर्वत्र व्यापनशीला युवतिः यौवनवती न कदाचिद् अवस्थान्त- रम आप्तवती अपक्षयरहिता दमूना दान्तमनाः सवितुः सर्वस्य प्रेरकस्य भगस्य भजनीयस्य । & भजते: “पुंसि संज्ञायाम्" इति घः ष्ट । padas. ए- १ ABOV संभृतः for संभृत'. We with DK 3 De Cs. V भृतः । श्रीः । in the PÎ Jomit the visarga. 3 So Pý J, and not संभृतऽश्रीः ।. 18 अस्य रात्रीकल्पे for रात्रीकल्पे. 25 अथारभ्य 38 इर०.