पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४४ अथर्वसंहिताभाष्ये तन्नामधेयस्य देवस्य योषा योषिद् अश्वक्षभा अशूनि आशूनि स्वविषये शीघ्रप्रवृत्तीनि अक्षाणि चक्षुरादीन्द्रियाणि अभिभवति तिरस्करोतीति अ- ♛ अनोतेः कृवापाजिमि० श्वक्षभा । चक्षुरादिनिरोधिकेति यावत् । 66 [उ°१.१] इति उण् प्रत्ययः । “ संज्ञापूर्वको विधिरनित्यः” इति वृ- द्ध्यभावः । भवते: “ डोन्यत्रापि दृश्यते " इति डः । अत्र केवलो - वतिरभिभवेनार्थे वर्तते । यद्वा “ अश्वस्य बुधं पुरुषस्य मायुम आ ददे " [४] इति उत्तरत्र वक्ष्यमाणत्वाद् अयम् अर्थः । अश्वान् क्षा- यति क्षपयतीति अश्वा । अश्वक्षा भा दीप्तिर्यस्याः सा । अन्धतमसे- पि अश्वा दूरं पश्यन्तीति प्रसिद्धिः । तद्दर्शनशक्तिप्रतिबन्धकदीप्तियुक्तेत्य- र्थः । अश्नोतेः अशूभूषि° [उ°१.१४९] इत्यादिना कन् प्रत्ययः । सु- क्षै जै षैक्षये । अस्माद् अश्वोपपदाद् " आतोनुपसर्गे कः " ४ । हवा सुष्ठु ह्वातव्या संभृतश्रीः संपूर्णकान्तिः सर्वजगद्व्यापनात् स्वयमेव एका प्रतीयते यतः अतः संभृतश्रीः एवंविधलक्षणोपेता रात्री महित्वा मह- त्त्वेन महिम्ना द्यावापृथिवी द्यावापृथिव्यौ आ पमौ आपूरितवती । पूरणे । "आत औ णलः " ॥ द्वितीया ॥ अ॑ति॒ विश्वा॑न्यरु॒हद् गम्भीरो वर्षिष्ठमरुहन्त॒ श्रवि॑ष्ठाः । १ A अधि॒ विश्वा॒न्यरु॑हङ्गम्भीरो वषि॑ष्ठमरु॒हन्त॑ः वि॒ष्ठा । B अवि॒ विश्वा॒न्यरु॑हङ्ग॑भि॒रो वषि॑ष्ट॒मरु॒हत॑ श्रवि॒ष्टा । C अवि॒ विश्वा॒न्यरु॑भि॒रो वषि॑ष्ठमरु॒हंत॑ः श्रवि॒ष्ठा । D अवि॒ि विश्वा॒न्यद्दगंभीरो वरिषि॑ष्ट॒मरुतः श्रमिष्टा । KS De अवि॒ विश्वा॒न्यरु॑भि॒रो वषि॑ष्ठमहंत॑ः श्रवि॒ष्ठा । ° श्रवि॒ष्टा । R [Deest-page lost ] V अभि॒ विश्वा॒न्यनम्भीरो वषि॑ष्ठम॒र्हति॑ श्रवि॒ष्ठा । Cs अधि॒ विश्वा॒न्यहभीरो वषि॑ष्ठमहंतं श्रवि॒ष्टा । Sāyana's text : P अतिविश्वान्यर्हगंभीरो वर्षिष्ठमर्हति श्रविष्ठा । | विश्वांनि । अरु॑हत् । गृ॑भि॒रः । वषि॑ष्ठम् । अ॒रुहंत॑ः । अ॒वि॒ष्ठा । ğ अव॑ । विश्वा॑नि । अरु॑हत् । गृ॑भीरः । वषि॑ष्टम् । अ॒रुहंत॑ः । अ॒वि॒ष्ठा । प्रा Ja | विश्वानि । अरु॑हत् । गंभीरः । वर्षिष्ठम् । अरुहंत॑ः । श्रुवि॒ष्ठाः changed to श्रविष्ठा ।. 1S भवतिभव for भवतिरभिभव° 28' बनं. See commentary on r below.