पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू० ४९.] ५९३ एकोनविंशं काण्डम् | उशती रात्र्यनु सा भद्राभि ति॑ष्ठते मित्र इ॑व स्व॒धाभि॑ः ॥ २ ॥ । । ४४५ अति॑ । विश्वा॑नि । रुह॒त् । गम्भीरः । वर्षिष्ठम् । अरुह॒न्त॒ । श्रवि॑ष्ठाः । उशती । रात्री । अनुं । सा । भद्रा । अभि । तिष्ठते । मि॒त्रःऽइ॑व । स्व॒- धाभिः ॥ ॥ २ गम्भीरौ दुष्प्रवेशा रात्रि विश्वानि सर्वाणि चराचरात्मकानि वस्तूनि अत्यर्हति अतिक्रम्य व्याप्य वर्तते । तत्रापि श्रविष्ठ । श्रव इति अन्न- नाम । 8 श्रूयत इति सत इति हि यास्कः [ नि० १०.३] ४ । अ- तिशयेन श्रवस्विनी अन्नवती । ४ श्रवस्विशब्दाद् इष्ठति 'विन्मतो- लुक् ' " "टेः" इति टिलोपः । 66 यद्वा श्रूयमाणा सर्वैरतिशये- न स्तूयमाना रात्रिः वर्षिष्ठम् उरुतरं वनस्पतिपर्वतसमुद्रादिकम् अँ - g अतीत्युपसर्गोनुषज्यते ४ । ति । त्यर्थः । सर्वाभिभावित्वेन वर्तनमेव अर्हणम् । अतिक्रम्य व्याप्य वर्तत इ- १ A उश॒तीं रात्र्य॑नु॒सामुद्राहिं तिष्ठते मित्र इ॑व स्व॒धाभि॑ः । B ष्ठ वृद्धशब्दाद् इष्ठनि उश॒ती रात्र्यैनुसाम॒द्राहि॑ तिष्टते मि॒त्र इ॑व स्व॒धाः । C उश॒ती रात्र्यनुसामुद्राहि॑ तिष्ठते मि॒त्र इ॑व स्व॒धाभिः । D उश॒ती रात्र्यनु॑साम॒द्राहं तिष्ठते मि॒त्र इ॑व स्व॒धाभि॑ः ।

  1. Dc उ॒श॒ती रात्र्यनु॑साम॒द्राहि॑ तिष्ठते मि॒त्र इ॑व स्व॒धाभि॑ः ।

R उ॒श॒ती रात्र्यनु॑साम॒द्राहिं ति॑िटते मि॒त्र इ॑व स्व॒धाभि॑ः । S उश॒ती राज्यनुंसामप्राहि॑ तिष्ठते मि॒त्र इ॑व स्व॒धाभि॑ः । V उश॒ती रात्र्यनु॑साम॒द्रा वि॑ि तिष्ठते मि॒त्र इ॑व स्व॒धाभि॑ः । Cs उ॑श॒ती रात्र्यनु॑सा मद्राहि ति॑ष्ठते मि॒त्र इ॑व स्व॒धाभि॑ । Sayana's text: उशतीरात्र्यनुसामद्रा वितिष्ठते मित्र इव स्वधाभिः । P उश॒ती । रात्रं । अनु॑ऽसाम । द्राहिम्। तिष्ठते । मि॒त्रःऽइ॑व । स्व॒धाभि॑ः । P उ॒शती । रात्रं । अनु॑ऽसाम । द्वाहि॑म् । ति॒ष्ठ॑ते॒ । मि॒त्रःऽइ॑व । स्व॒धाभि॑ । J उ॒श॒ती ! रात्रं । अनु॑ ऽसाम । द्राहिम् changed to द्वाहि॑म् । ति॒ष्ठ॒ते । मि॒त्रःऽइ॑व । स्व॒धाभिः । The text commented upon by Sayann may be reconstructed thus : अति विश्वान्यर्हति गम्भीरा वर्षिष्ठमर्हति श्रविष्ठा । उशती रात्र्यनुक्षणं वि तिष्ठते मित्र इव स्वधाभिः ॥ Rw. mend thus: अधि॒ विश्वा॑न्यरुङ्गभीरा वषि॑ष्ठ॒ धाम॑रुहुछषि॑िष्ठा । उशती रात्र्यनुं मा भद्राभिर्वि ति॑ष्ठते मि॒त्र इ॑व स्व॒धाभि॑ः ॥