पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८६ वर्षादेशः ४ । अथर्वसंहिताभाष्ये उशती अनन्तरं स्वगतज॑नम् आकाङ्क्षन्ती सर्व वा ऋमितुं कामयमाना रात्री अनुक्षणं विं तिष्ठते विशेषेण जगद् व्याप्नोति मित्र इव सूर्यो यथा स्वधाभिः यजमानादिमन्त्रैर्हवीरूपैरन्नैः साधनैः क्ष- क्षणे स्वतेजसा विश्वम् आकांमति एवम् इयं रात्रिरिति ॥ तृतीया ॥ वर्ये व॑न्दे॒ सुभ॑से॒ सुजा॑ते॒ अ॑ज॑ग॒न रात्रि॑ सु॒मना॑ इ॒ह स्या॑म् । अ॒स्मा॑स्ना॑यस्व॒ नर्या॑णि जा॒ता अ॑थो॒ यानि॒ गव्र्व्यानि॑ पु॒ष्ट्या ॥ ३ ॥ वर्ये । वन्दे॑ । सु॒ऽभ॑गे । सुऽजति । आ । अज॑ग॒न् । रात्रिं । सुमनः । इह । स्याम् । अ॒स्मान् । त्र॒य॒स्व॒ । नर्या॑णि । जा॒ता । अथो॒ इति॑ । यानि॑ । गव्यनिं । पुष्ट्या ॥ ३ ॥ हे व अनिरुद्धप्रभावे । "अवद्यपण्यवर्या गर्ह्यपणितव्यानिरो- " धेषु ” इति वृणोतेः अनिरोधेर्थे यत्प्रत्ययान्तत्वेन निपातनम् ४ । वंदे सर्वैरभिष्टृयमाने । ४ " घञर्थे कविधानम्" इति कर्मणि वदेः कप्रत्ययः । यजादित्वात् संप्रसारणे “संप्रसारणाच्च" इति परपूर्वत्वस्य छन्दसि विकल्पितत्वाद् अत्र परपूर्वत्वाभावः । भाग्यं सौभाग्यवति सर्वैः सुष्ठु संभजनीये वा । घः प्रायेण " इति भजतेर्घप्रत्ययः रात्रि आ अजगन् आगतासि । हुलं छन्दसि ” इति शपः श्रुः 66 'हल्ड्या' इत्यादिना सिपो " हे सुभगे भ "पुंसि संज्ञायां । हे सुजाते सुष्ठु प्रादुर्भूते हे g गमेर्लङि मध्यमपुरुषे सिपि " ब- “मो नो धातोः" इति नत्वम् । लोपः ४ । । याम् अहं सुमनाः सुमनस्कः स्याम् भवेयम् KSV वन्द्ये. Cs वेद्रे. We with ABCDVD. । इह अस्यां त्वय्यागता- अनन्तरम् अस्मान - २CS सुजोत. Cs सुर्जात्. We with AB DR Dc. 3 B अजागरात्रि CD KR V De Cs आजागृन्ात्रं. 3 आजा - ३ रात्रिं. Shyama's text: वर्ये वदे सुभगे सुजाते आजगन्. Pý J आ जा। अगन् । ४K V गव्या॑नि॒ पुष्ट्या॑. De गव्या॑नि पुष्ट्य. P पुष्ट्यां । We with ABCDR PJ. P PJ जा । अगन् । for अजगन् ।. 1 S' स्वागतमनं. APP J जाताः । 2 S' आक्रम 3 S' °लुङि for °लङि.