पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू० ४९.] ५९३ एकोनविंशं काण्डम् | थ । ४ त्मनेपदम् । ४८७ " इति आ- दागमनेन सुमनस्कान् । पुत्रपश्वाद्यपेक्षया बहुवचनम् । त्रायस्व पाल- पालने । भौवादिकः । “अनुदात्तङितः ० तथा जाता जातानि उत्पन्नानि नर्याणि नरहितानि " तस्मै हितम्" इति नरशब्दाद् यत् ४ । अथो पुष्टानि पोषकाणि गव्यानि गोभ्यो हितानि । उपलक्ष- णम् एतत् । गवाम्वादिहितानि यानि वस्तूनि तान्यपि त्रायस्व । मनु- ष्यगवदिहितरक्षणेन तेषां रक्षणं कैमुतिकसिद्धम् ॥ वस्तूनि । अपि च पुष्ट जयूयस्य । चतुर्थी ॥ सिं- सि॑हस्य॒ त्र्यु॑श॒ती पी॒षस्य॑ व्या॒नस्य॑ द्वीपिनो॒ वर्च॒ आ द॑दे । अव॑स्य ब्र॒ह्मं पुरु॑षस्य मा॒युं पुरु रू॒पाणि॑ कृणुषे विभती ॥ ४ ॥ स॒हस्य॑ । रा॑त्रीं । उश॒ती । पी॒षस्य॑ । व्या॒मस्य॑ । द्वीपिन॑ः । वचैः । आ । द॒द् । अश्व॑स्य । ब्र॒भम् । पुरु॑षस्य । मा॒युम् । पुरु। रू॒पाणि॑ । कृणुषे॒ । विऽभांती ॥४॥ उशती कामयमाना रात्री देवता पिंषस्य संचूर्णकस्य सामर्थ्याद् ग- पिषु संचूर्णने । “ इगुपधज्ञाप्रीकिरः कः” । हस्य । द्वीपिनः द्विधा गता आंपो यस्मिन् । ईत्" इति अशब्दाकारस्य ईकारादेशः ४ । स्थानत्वेन अस्तीति । ४ मत्वर्थीय इनिप्रत्ययः ४ । द्वीपे उदकावेष्टिते दुर्गादौ संचरतो व्याघ्रस्य व्याजिघ्रतः शार्दूलस्य वर्चः तेजः पराभिधर्षणसामर्थ्यरूपम् आ ददे अपहृतवती । सिंहादेः परोपद्र- वकारकं सामर्थ्यम् अपजहार । तथा अश्वस्य शीघ्रगामिनस्तुरंगस्य बुँ- भम् मूलम् । अश्ववीर्यस्य वेगो हि मूलम् । तच्च । पुरुषस्य प्राणिनः मायुम् शब्दम् आह्वानादिलक्षणं च आ ददे । अश्वगतिनिरोधिका कु- ४" व्यन्तरुपसर्गेभ्योऽप द्वीपम् अस्य निवास- स्वाच्छन्द्येन ABDC सि॒हय॑ रा॒ज्युश॒ती पी॒षस्य॑ CR स॒हस्य॑ रात्र्युश॒ती पी॒षस्य॑ D स॒हस्य॑ राज्युश॒ती पि॒षस्य॑ (chunged to पी॒षस्य॑ ). PPJ स॒हस्य॑ । रात्रि॑ । उ॒श॒ती । पी॒षस्य॑ । २A BCRVC fat. PJ fasta: 1. We with DSV De P. 1 Sáyana's text too reads पुष्टा. 28 inserts ह after यानि. BS' 'गताहित° for गवादिहित 49' अपो. 55' अपिशब्दा. 6 S/ स्वाछन्देन.