पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८८ अथर्वसंहिताभाष्ये त्रापि पदार्थस्य अदर्शनात् तद्विषयवाग्व्यवहारनिरोधिका च बभूवेत्यर्थः ॥ अथ विभाती स्वयमेव विशेषेण भासमाना रात्री त्वं पुरु | लुक् । पुरूणि नानाविधानि रूपाणि कृणुषे करोषि । हिंसाकरणयोश्च । “ धिन्विकृण्व्योर च" इति उप्रत्ययः ४ ॥ पञ्चमी ॥ शिवां रा॑त्रिमनु॒सूर्यै च हि॒मस्य॑ मा॒ता सु॒हवा॑ नो अस्तु । सुपो कृवि अ॒स्य॑ स्तोम॑स्य सुभगे॒ नि बधं येन॑ त्वा॒ व॑न्दे॒ विश्वा॑सु दि॒क्षु ॥ ५ ॥ शि॒वाम् । रा॑त्रम् । अनु॒ऽसूर्य॑म् । च॒ । हि॒मस्य॑ । मा॒ता । सु॒ऽहवा॑ । नः॑ । अस्तु । अ॒स्य॑ । स्तोम॑स्य । सु॒ऽभ॒गे । नि । ब॒ध॒ । येन॑ । त्वा॒ । वन्दे॑ । विश्वा॑ । दिक्षु ॥ ५ ॥ हे रात्रं त्वां शिवाम् शिवकारिणीम् । वन्दे इति उत्तरक्रियापदेन संबन्धः । तथा मँहि महान्तं सूर्ये रात्रेर्भर्तारं भगं च । वन्द इति संबन्धः । रात्री सवितुर्भगस्य योषा [१] इति पूर्वम् उक्तम् ॥ अ- वयुत्य रात्रीं परोक्षेण स्तौति द्वितीयपादेन । हिमस्य तुहिनस्य माता जननी हिमोत्पादिका रात्री । रात्रौ हिमं वर्धत इति सर्वलोकसंग्र- तिपन्नम् । तादृशी रात्रिः नः अस्माकं सुहवा सुष्ठु ह्वातव्या अस्तु भवतु ॥ अथ प्रत्यक्षवद् उक्ति: । हे सुभगे सौभाग्यवति यद्वा भगः सूर्यः शोभनभगसंज्ञकपतियुक्ते त्वम् अस्य इदानीं क्रियमाणस्य अस्मदी- १ ADK KRS De शिव रात्रि॑िमह॒ (मैं corrects into °मनु, ड माहि, no accent-mark below °हि). BCV शि॒वां रात्रि॑मनु॒ Pý J शि॒वाम् । रात्रि॑म् । ( J changes to रात्रं । अनुऽसूर्य॑म् ! C शिवा रात्रि॑मह॒ सूर्य॑ Sayana's text : शिवां रात्रिमहि सूर्य च. We with BCVPPJ. The passage is probably corrupt. Have we to read far craft get सूर्यश्च ? ABCR 3 C अश्व, V अभ्. PJ अश्व 1 p अश्वं . We with DÜD. KVP निबोध. We with B C D RSDC PJ. ४3 V बंद्ये. RV C9 वद्ये. We with ABDK. २ 1 After करोषि occurs the following somewhat unintelligible note: जगध्यापन: साधनानि स्वीयान्येव पुरुषेण किंचित् वस्तु प्रदीयत इत्यर्थः 1.