पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९० अथर्व संहिताभाष्ये दसः । वेद इति धननाम । संपूर्णधनयुक्ता भवाम । असुन । वेत्तेर्वा सर्वविषयज्ञांना रात्रौ निद्रावशेन सर्वेन्द्रियव्यापाराणा विरामाद् मूढाः सन्तः उषःकाले नमोविगतेः सर्वेन्द्रियविषयज्ञानवन्तो भवामेति । ४ भवतेः पूर्ववद् आडागमः ४ ॥ सप्तमी ॥ शम्या॑ ह॒ नाम॑ दधि॒षे मम॒ दिप्स॑न्ति॒ ये धना॑ । रात्रीहि तान॑सुत॒पा यस्ते॒नो न विद्यते यत् पुनर्न वि॒िद्यते॑ ॥ ७ ॥ शम्या॑ ह॒ नाम॑ । द॒धि॒षे । मम॑ । दिप्स॑न्ति । ये । धेना॑ । । रोत्रं । इ॒ह । तान् । अ॒सुत॒पा । यः । स्ते॒नः । न । वि॒द्यते॑ । यत् । पुन॑ः । न । विद्यते ॥ ७ ॥ यत् । शेर्लोपः । हे रात्रि त्वं शम्या नाम शम्येति नामधेयं दधिषे । शत्रुशमनसमर्था शम्या । & शमशब्दाद् अर्हार्थे यत् । शमयतेर्वा व्यत्ययेन कर्तरि _इत्थं शत्रुधर्षणसमर्थ शम्येति नामधेयं दधिषे धारयसि । हशब्दः प्रसिद्धौ । शम्येति नामधारणस्य प्रयोजनम् आह ममेत्यादिना । ये शत्रवः मम धना धनानि । दिप्सन्ति द- म्भितुं हिंसितुम अपहर्तुम् इच्छन्ति । ४दन्भु दम्भे । अस्माद् इ- च्छार्थे सनि “ सनीवन्तर्ध" इति इडभावे " दम्भ इच्च" इति इका- रः । " अत्र लोपोभ्यासस्य " इति अभ्यासलोपः ४ । तान् दिप्सून शत्रून असुतपा असून प्राणान् शात्रवीयान् तपन्ती ताप- यन्ती सती इहि गच्छ मामुहि । ४ असूपपदात् तपेर्मूलविभुजादि- हे रात्र कत्ययः । एतेलटि अदादित्वात् शपो लुक् । हेरपित्वाद् गु- णाभावः । या सुष्ठु तपतीति सुतपा । & सुपूर्वात् तपे: क- A B C D E SVPP घन: J धर्ना | changed to धनाः । De धर्ना changed to धर्माः. We with RV Cs. BS रात्रिहिनानं: K रात्रिहितानं KV रात्रीहितानं. De रात्री - हि॒तानसु॑त॒पा changed to रात्रीहितान॑सुतपा Cs रात्रीहितानसुतपा ADR रात्रहितान॑ः C रात्रहिताने. PPJ रात्री । हि॒िता । नः । सुत॒ऽपा । ( J सुतपा । ). We with De as cor- rected and K V.