पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू० ४९ ] ५९३ एकोनविंशं काण्डम् | तरि केप्रत्ययः । न सुतपा असुतपेति नञ्समासः । ४९१ दुःष्ठु ताप- यन्ती पाणिपादशिरोग्रीवादीनां व्यत्यासे हनमेन विपरीतं केशयन्ती सती तान् शत्रून माहीति संबन्धः । तदेवाह । य स्तेनः चोरः न विद्यते सत्तां न लभते नाविर्भवति न दृश्यते तथा इहि । यँ पुनर्न विद्यते पुनर्नोत्पद्यते । सपुत्रपशुबान्धवं शत्रुं मारयेत्यर्थः ॥ अष्टमी ॥ भ॒द्रा रात्रि चम॒सो न वि॒ष्टो विष्ठं गोरूपं युव॒तिर्बभर्षि । चक्षु॑ष्मती में उश॒ती वर्ध॑षि॒ प्रति॒ त्वा॑ दि॒व्या न क्षाम॑मु॒क्थाः ॥ ६ ॥ भद्रा । असि । रात्रि । चमसः । न । वि॒ष्टः । विष्व॑ङ् । गोऽरूपम् । युव॒तिः । बिभर्षि । । चक्षुष्मती । मे । उशती । वपूंषि । प्रति॑ । त्व॑म् । दि॒व्या । नं । क्षाम् । अमुक्थाः ॥ t ॥ रात्रि त्वं भद्रा भन्दनीया कल्याणरूपा असि चमसो न । न उपमार्थीयः । चमन्ति अदन्ति अत्रेति चमसः पात्रं विष्टः भोजनार्थ प- रिविष्टश्चमसः पात्रमिव । विष्वङ् विषूची । स्त्रीप्रत्ययस्य लुक्४ । वि- पूची सर्वत्र व्याप्ता युवतिः यौवनवती उत्तरोत्तरबहलतमःपुञ्जयुता गो- १ We read this mantra with Sayan. ABCD KRSD न पिटो (CRS DA शि॒ष्ठटो) विश्वं॑ गोरू॒प॑ युव॒तिषि॑ि° ( B C °ति °ि changed at अमुक्थाः to त॒क्मा अ॑मुक्थाः त्यां दिव्या तक्मा अमुछा.. V न शिष्टो विश्वं गोरूपं युव॒तिर्विभर्षि . न वि॒ष्टो विश्वं गोरूपं युव॒तिवि॑िभर्षि ) प्रति॒ि त्या॑ दि॒व्या तक्मा॑ अमु॒क्थाः (De has ). C न पिष्टो विश्वं गोरूपं युव॒तिर्बिभ॑षिप्रति॒ प्रति॒ त्या॑ दि॒व्या त॒क्मा अ॑मु॒क्थाः and प्रति॒ त्वं दि॒व्या त॒क्ष्मा अ॑मुक्थाः.. So ABCD RSV De Cs and Sayana's text. ABCDK KRS De Ch anal PÉ J त्यां for त्वं. V त्यां त्यां. ४PPJ युव॒तिम् ।. ५PJ त॒क्मा॑ः ।, and P- कमाः ।, for न । क्षाम् ।. 18' यत् for क. 2 Sayana's text यः पुनर्न विद्यते. 3 Sayana's text in S' is as follows: भद्रासि रात्रि चमसो न विष्टो विष्वं गोरूपं युवतिर्विभर्षि । चक्षुष्मती मे उशती वपूंषि प्रति त्वं दिव्या न क्षाममुक्थाः ॥ 48 परं for पात्रं.