पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९२ अथर्व संहिताभाष्ये रूपम धेन्वाकृतिं बिभर्षि धारयसि । रात्रेगरूपत्वम् अन्यत्राम्नायते । “ या प्रथमा व्यौच्छत् सा धेनुरभवद् यमे” [ तै० सं०४, ३.११.५] इति । प्रथमा रात्रिः व्यौच्छत् विवासितवती उषोरूपेण संपन्नेति त- स्यार्थः । तथा " यां जनाः प्रतिनन्दन्ति रात्रिं धेनुमिवायतीम् " [ आप० २०] इति धेनोरुपमानत्वात् तत्समानधर्मसद्भावो रात्रेः प्रतिपादितो भवति । अत्र रूपशब्दो धर्मवाची । यतो गोरूपं विभर्षि अतः उ- शती अस्मान् पोषयितुं कामयमाना चक्षुष्मती चक्षुर्दर्शनशक्तिः तद्वती अस्मद्विषयदर्शनशक्तिमती अस्मान् रक्षितुम अनुग्रहबुद्ध्या सर्वदा लो- aarti | एवंविधा त्वं मे मम वपूंषि शरीराणि । बहुवचनेन पु- त्रादिशरीराणि विवक्ष्यन्ते । तानि प्रति अभिलक्ष्य क्षाम् । पृथिवी- नामैतत् । क्षियन्ति निवसन्ति भूतान्यत्रेति क्षा भूमिः । तां नामु- क्या न मुञ्च । तत्र दृष्टान्तः दिव्यां नेतिं । दिव्या दिव्यानि दिवि भवानि शरीराणीव यथा दिव्यशरीराणि न मुञ्चसि एवम् आस्माका- नीति |

  • मुञ्चतेश्छान्दसे लुङि स्वरितेत्त्वाद् आत्मनेपदम् । “ झलो

झलि" इति सिचो लोपः ४ ॥ यो अ॒द्य स्ते॒न आय॑त्यायु॑र्मत्यो॑ रि॒षुः । रात्री तस्य॑ म॒तीत्य॒ प्र ग्रीवाः प्र शिरों हनंत ॥ ९ ॥ यः । अ॒द्य । स्ते॒नः । आ॒ऽअय॑ति । अ॒घऽयुः । मत्यैः । रिपुः । रात्र । तस्य॑ । म॒ति॒ऽइत्य॑ । प्र । ग्रीवाः । प्र । शिरः । हुनत् ॥ ९ ॥ प्र पा न यथाय॑ति॒ प्र हस्तौ न यथाशिषत् । यो म॑ल॒म्ल॑रू॒पाय॑ति॒ स संर्पिष्ट अपा॑यति । १ ABCDRSC. frg:. J #æ:1. P ný: 1. We with KKV Dc P. 3 So ABCDKK RSV De Cs PPJ. ABCR SV :. PPJ er: 1. We with DKK V Dc Cs. KKV Def. We with B CDR SCs PP J. ४ 1 After लोकमाना occurs a second time in the commentary the following ex planation of उशती, the result of a lapsus memorie on the anthor's part that he had already explained the term : उशती कामयमाना रक्षितुमेवेति शेषः. 28 दिव्यानीति. Sáyana here uses न twice by a lapsus memorie.