पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू० ४९.] ५९३ एकोनविंशं काण्डम् । अपा॑यति॒ स्वपा॑यति॒ शुष्के॑ स्या॒णाव॑पा॒यँति ॥ १० ॥ ४९३ प्र । पाद । न । यथा॑ । अय॑ति । प्र । हस्तौ । न । यर्था । अंशिषत् । यः । म॒लम्लुः । उ॒ऽअय॑ति । सः । सम्ऽर्पिष्टः । अपे । अयति । अप॑ । अ॒य॒ति॒ । सु॒ऽअपा॑यति । शुष्कै । स्या॒णो । अप॑ । अ॑य॒ति॒ ॥ १० ॥ नवमी ॥ अथ इदानीं यः स्तेनः आयति आगच्छति । अस्मद्धनम् अपहर्तुम् इति शेषः । तथा अघायुः अर्ध हिंसालक्षणं पापं तत् परस्ये- च्छन् । ४ अपशब्दात् क्यचि "अश्वाघस्यात् " इति आकार: ४ । म- र्त्यः मरणधर्मा रिपुः शत्रुश्च आयति । इ गतौ । भौवादिकः । अय पय गतौ इत्यस्माद् वा व्यत्ययेन परस्मैपदम छ । शोभनरूपे रात्रि मम । समीपम् इति शेषः । यश्च शत्रुः आयति स सर्वः स्तेनादिः संपिष्टः त्वत्तेजसा सम्यक् चूर्णितः अर्दितः सन् अपा- याति अपसृत्य अपक्रम्य अयतु गच्छतु । त्वया बाधितः शत्रुः अस्मत्तो दूरदेशं गच्छत्वित्यर्थः । ♛ अयतेर्लेटि आडागमः ४ ॥ सुरू दशमी ॥ स संपिष्टो अपांयतीत्युक्तम् । परोक्षवादेन संपेषप्रकारं वि- शिनष्टि । एवंमहिमोपेता रात्री देवता तस्य शत्रोः परोपद्रवकारित्वल- क्षणम् अभिप्रायं प्रतीत्य सम्यग् ज्ञाला ग्रीवाः कन्धराः । अवयवापे- क्षया बहुलम् । यद्वा तस्य पूर्वोक्तस्य स्तेनादेग्रीवा: म हरंतु प्रहरतु छिनत्तु । शिरश्च म हरंतु प्रच्छिनतु । हरतेर्लेटि अडागमः । पा- दौ च । प्रहरत् इति क्रियानुषङ्गः । यथा नायति पुनर्नागच्छति तथा १ A B C D KR $ De Cs °व॒दाय॑तः, V°च॒पायते॑ and व॒शय॑तः PPJ अ॒प॒ऽअय॑तः, We with Sáyana. २ See note ३ on the previous page. 1 Sáyana has the following for his text of the 9th mantra : नवमी । यो अद्य स्तेन आयत्यधायुर्मत्यों रिपुः । यो मम रात्रि सुरूप आयति स संपिष्टो अपायति ॥, thus adding one line, (यो मम रात्रि &c.), which none of our authorities recognise. He further makes two mantras of the remaining portion of the hym beginning with रात्री तस्य प्रतीत्य. 2 So S. It may be noted here that in the text of the previ- ons couplet Sáyana reads अपायति though he explains अपायाति. 3 Shas तस्य again before एवं. 4 S' प्रीवा.