पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू° ५०.] ५९४ एकोनविंशं काण्डम् । हातिरत्र अन्तर्णीतण्यर्थः ४ । ४९५ निर्ह्रापयेः निर्मोचयेः । उत्पाटयेरिति यावत् । ४ ओहाक् त्यागे । जौहोत्यादिकः । “लोपो यि” इति यकारादौ प्रत्यये धातोराकारस्य लोपः ४ ॥ द्वितीया ॥ ये ते॑ रात्र्यन॒वाह॒स्तीक्ष्ण॑शृङ्गाः स्व॒शवः॑ । तेभि॑नो॑ अ॒द्य पर॒याति॑ दुर्गाणि॑ वि॒श्वहा॑ ॥ २ ॥ ये । ते॒ । रा॒त्रि॒ । अ॒न॒ड्वाहः॑ । तीक्ष्ण॑ऽशृङ्गाः । सु॒ऽआ॒शवः॑ । तेः । नः॑। अ॒द्य । पा॑य॒ । अति॑ । दुःऽगानि॑ । वि॒श्वहा॑ ॥ २ ॥ मःष्ठु । । " हे रात्र ते तव संबन्धिनो वाहनभूतास्तीक्ष्णशृङ्गाः निशितविषाणाः स्वाशवः अतिशयेन शीघ्रगामिनो ये अनड्वाहः पुंगवा अनोवहनशक्ताः पुंगवाः सन्ति । ४ " चतुरनडुहोराम उदात्त: : इति आम् आग- तेभिः तैः उक्तलक्षणोपेतैरनडुद्भिः नः अस्मान् अद्य इ- दानीं विश्वा विश्वेषु सर्वेषु अहःसु [ रात्रिषु ] च दुर्गाणि दुर्गमाणि कृ- च्छ्राणि दुर्जयानि अनर्थजातानि अति पारय अतिक्रामय । यथा दुस्तरं नद्यादिकम् अनड्वाह: पुरुषांस्तारयन्ति एवम् एभि: अस्मानं शत्रुकृता- रिष्टेभ्यस्तारयेति ॥ तृतीया ॥ रात्रि॑रा॒त्रमरि॑ष्यन्त॒स्तरे॑म त॒न्वा॑ व॒यम् । ग॒म्भीरमप्लेवा इव॒ न त॑रेयुररा॑तयः ॥ ३ ॥ रात्रम्ऽरात्रिम् | अरि॑ष्यन्तः । तम । त॒न्वा॒ । व॒यम् । । गम्भीरम् । अप्ल॑वाःऽइव । न । त॒रेयुः । अरा॑तयः ॥ ३ ॥ अत्र परोक्षवादः । रात्रिरात्रिम् | * " नित्यवीप्सयोः” इति द्वि- १ A B C D KV De C+ पा॑रय॒त्यति॑ि RS परय॒त्यति. P पार॒याति॒ । अति॑ । पार य॒ति॒ । अति॑ । We with Sayana. 18 उत्पातये° for उत्पाटये° 2 S' अस्मात्.