पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९६ अथर्वसंहिताभाष्ये 8 आगा- र्वचनम् । सर्वो रात्रिम अरिष्यन्तः गमिष्यन्तः । मिरात्र्यपेक्षया भविष्यत्प्रयोगः । अर्तेः स्यप्रत्यये "ऋद्धनोः स्ये” इति इडागमः । वयं तन्वा स्वशरीरेण । तनोति विस्तारयति कुलम् इति वा तनुशब्दः पुत्रवाची । पुत्रादिभिः सह तरेम । रात्रिरेव कर्म । सर्वस्या रात्रेः पारम् अनुवीमहीत्यर्थः ॥ अरातयः अस्मदीयाः शत्रवस्तु न तरेयुः रात्रिं नातिक्रामेयुः । रात्रावेव विनष्टा भवन्तु । अत्र ह- ष्टान्त: गम्भीरम अलवा इवेति । लवः तरणसाधनम् उडुपम् तद्र- हिता जना यथा गम्भीरम अगाधं नद्यादिकं तरन्तो मध्येनदि नि- मज्जन्ति एवं त्वद्रक्षणरूपलवराहित्यात् तेषाम् रात्रिमध्य एव विनश्यन्तु इत्यर्थः ॥ चतुर्थी ॥ यथा॑ शा॒म्याक॑ः प्र॒पत॑न्नप॒वान् ननु॑वि॒द्यते॑ । ए॒वा रा॑नि॒ प्र पा॑तय॒ यो अ॒स्माँ अ॑भ्य॒धाय॑ति॑ ॥ ४ ॥ । शम्याः । प्र॒ऽप॑र्तन् । अपऽवान् । न । अनुऽवि॒द्यते॑ । एवँ । रात्रि । प्र । पातय । यः । अस्मान् । अभिऽअ॒धाय॑ ॥ ४ ॥ शाम्याकः श्यामाकाख्यो धान्यविशेषः । स यथा प्रपतन् पक्कः सन् निपतन् अपवान् अपकर्षवान् दुर्बलो निःसारो नानुविद्यते अवस्थितिं न लभते । नोपलभ्यते । विनश्यतीति यावत् । एव एवम् हे रात्रि त्वं म पातय प्रकर्षेण अवाङ्मुखं निपातय । तम् आह । यः शत्रु: अ- स्मान् अभिलक्ष्य अघायति अघं हिंसालक्षणं पापं कर्तुम इच्छति हिन- स्ति । तं प्रपातयेति संबन्धः ॥ १ A प्रप॑त॒नय॒वान्ना॑नु॒°. K प्रप॒वाना॑नु॒ KV प्र॒पव॑न्नप॒वान्ननु BS Cs प्रय॑तस्रप॒वाना॑नु॒ C प्रप॑न॒न्नपवा॑ना॑नु॒°. D प्रप॑त॒नय॒वान्ना॑नु॒° PJ प्रऽप॑तन् 1. We with De P. २ B तावt for एवा. A CD KRS VDC एतावा. C ए॒तावारात्रि PP J एतौ । आ ।. We with Siyana. 3 A B D K K V Dः अ॑भ्यघ्राय॑ति॑ PPJ अ॒घ्राय॑ति॑ ।. We with C$ Cs. P seems to have read शा॒म्याक॑ः at first and now to read श्यामार्क: PJ श्यास्यार्कः १. 1 S' शामाकाख्यो.