पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू° ५०.] ५९४ एकोनविंशं काण्डम् | पञ्चमी ॥ अ॑प॑स्ते॒नं वास गोजमु॒त तस्क॑रम् । अथो॒ यो अर्व॑तः॒ शिरो॑भि॒धाय॒ निनी॑षति ॥ ५ ॥ अ॑प॑ । स्ते॒नम् । वास॑ः । गोऽअ॒जम् । उ॒त । तस्क॑रम् । । । ४९७ अथ इर्त । यः । अवैतः । शिर॑ः । अ॒भऽधाय॑ । निनीषति ॥ ५ ॥ यः स्तेनः वासः वस्त्रं गोअजम् । g द्वन्द्वैकवद्भावः । स्फोटा- यनव्यतिरिक्ताचार्यमते अवङादेशाभाव: । “ सर्वत्र विभाषा गोः" इति विकल्पितत्वात् पूर्वरूपत्वाभावः । गा अजांश्च निनीषति तं स्ते- नम अप । उपसर्गश्रुतेयग्यक्रियाध्याहारः । अपगमय । उत अपि च तस्करम् चोरम अपसारय । अथो अपि च यस्तस्करः अर्वतः अश्वान शिरः शिरांसि अभिधाय । ४ अभिपूर्वो दधातिर्ब- धने वर्तते । “अश्वाभिधानीम् आ दते " [ तै० सं०५, १.२.१] इति- वत् । रज्वादिना बडा निनीषति अपजिहीर्षति तं तस्करम् अ- पजहीति ॥ स्तेनतस्करयोः पर्यायत्वेपि अपहार्यद्रव्यगौरवेण पृथगपहननम् उक्तम् इति वेदितव्यम् ॥ षष्ठी ॥ यद॒द्या रा॑त्रि सुभगे वि॒िभज॑न्त्ययो॒ वसु॑ । यदे॒तद॒स्मान् भॊजय॒ य॑थेद॒न्यानुपाय॑सि ॥ ६ ॥ ABCDKK 3 C अप स्तेनं वासो॒ गोरज॑मु॒त (K°जेत, C°ज॑नु॒त ). De अप स्तेनं वासो॒ गोरज॑मु॒त changed to अ॒प स्ते॒नं वासो॒ गोरजे उ॒त V अप स्ते॒नं वासो॒ गोअज॑ उ॒त and अ॒प स्ते॒नं वासो॒ गोरज॑मु॒त. PP J अ॒पः I, and गोरजः॑ः 1 though I seems to lave once reack गोऽजः । which it had corrected to गोअजंः ।. We with Sáyana's text and commen tary, the accents being ours. ABCDKKR SV Do Cs °भगे वि भ॑ज॒त्ययो P PJ | भजन्ति ।. ३ ABC KK BvCs यथे॒द॑नानु॑ पा॒यर्स D यथे॒व॑नानु॑प॒यत॑. R यथे॒दन्यानु॑पा॒यसि॑. Dē यये॒द॑न्यनु॒पायसि॑ changed to यथे॒दं नानु॑पा॒यर्स PP J इ॒दम् । न । अनुऽपायसि॑ । We with Sāyana, though Sayana's reading does not quite clear the passage. The original reading was probably यथेद्न्यानोपायेति. 18' inserts सर्वषिधीनां छंदास before विकल्पितत्वात्. ६३