पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९ अथर्वसंहिताभाष्ये यत् । अ॑द्य । रा॒त्रि॒ । सु॒ऽभ । वि॒ऽभज॑न्ति । अय॑ः । वसु॑ । यत् । ए॒तत् । अ॒स्मान् । भजय॒ यथा॑ । इत् । अन्यान् । उपऽअ- यसि ॥ ६ ॥ सुभगे सौभाग्यवति भगस्य वा पत्नि हे रात्रि अद्य अस्मिन् काले यद् अयः अयोमयं वस्तु वसु कनकादिकं च विभजन्ति विश्लेषयन्ति पृथक्कुर्वन्ति अपहरन्ति । शत्रव इत्यर्थः । तद् एतत् वसु । यच्छन्दो वाक्यालंकारे । अस्मान धनस्वामिनः भोजय तद्धनस्य भोक्तृत्वं संपाद- य । ४ भुजेर्हेतुमण्णिच् । तद् धनम् अस्मभ्यम् आहरेति यावत् । यथा येन प्रकारेण । इच्छन्दः अवधारणे । अन्यान् पदार्थान् अयतिरत्र अन्तर्णीत- वासोगोजादीन् शत्रुभिरपहृतान् उपायसि । उपगमयसि । ४इ गतौ । भौवादिकः । अयतेर्वा यर्थः । व्यत्ययेन परस्मैपदम् । लेटि वा अडागमः ४ ॥ सप्तमी ॥ उसे नः परि देहिं सर्वान् रात्र्य॑ना॒गस॑ः । उ॒षा नो॒ अहे॒ आ भ॑जा॒दह॒स्तुभ्यं॑ विभावरि ॥ ७ ॥ उ॒षस॑ । न॒ः । परि॑ । दे॒हि॒ । सर्वा॑न् । रा॑त्र॒ । अ॒ना॒गस॑ः । । उ॒षाः । नः॒ः । अने॑ । आ । भ॒जा॒त् । अः । तुभ्य॑म् । विभावरि ॥ ७ ॥ हे रात्र अनागसः अनपराधान् त्वद्विषये अनादरम् अनाचरतः स्तु- तिकर्तृन सर्वान नः पशुपुत्रमित्रादिसकलान् अस्मान् उषसे प्रभातका- लाय परि देहि रक्षणार्थं प्रयच्छ । उषःकालपर्यन्तं पालयेति यावत् । उ- षाश्व नः अस्मान् अहे प्रातरादिसायाहूकालपर्यन्ताय दिवसाय प्रकाश- व आ भर्जत आभजतु । परिपालयत्विति यावत् । अहरपि उक्तलक्ष- म हे विभावरि विशेषेण भासमाने रात्रि तुभ्यं परि ददातु । एवंम् PPJinn आ । after अद्य 1. २ D धेहि, We with ABCKERSV De Cs. B भेजा. KV भेज. We with ACDKBS D: CP J रात्रिं । We with P. 18 Sāyama's text too आभजत् for our आ भेजान्. 28' एनम् for एवम्. 1.