पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०२ अथर्वसंहिताभाष्ये दात्रे हविः प्रदात्रे वा पुरुषाय रायों धनस्य पोषम पुष्टिं समृद्धिं धेहि स्था- पय प्रयच्छ | अत्र कामो' जगद्विषयकामरूपत्वेन स्वफलसिद्ध्यर्थं स्तूयते ॥ द्वितीया ॥ त्वं का॑म॒ सह॑सासि॒ प्रति॑ष्ठतो वि॒भुवि॒भावा॑ सख् आ भ॑खीय॒ते । त्वमु॒ग्रः पृत॑नासु सास॒हः सह॒ ओजो॒ यज॑मानाय धेहि ॥ २ ॥ त्वम् । काम् । सह॑सा । अ॒सि॒ । प्रति॑ऽस्थितः । वि॒ऽभुः । आ । सखीयते । भव। सखे । त्वम् । उ॒ग्रः । पृत॑नासु । स॒स॒हि । सहः॑ । ओज॑ः । यज॑मानाय । धेहि ॥ २ ॥ हे काम त्वं सहसा परंधर्षणसामर्थ्येन प्रतिष्ठितोसि । विभुः सर्वविषयत्वाद् व्याप्तः विभावा विशेषेण दीप्यमानः । अल्पविषयत्वाभावात् । भातेः स- कनिष्ठ । हे सखे सखवतिकारिन काम आ सखीयते अस्मान् अ- भिलक्ष्य सखिवद् आचरति । भवच्छब्दाध्याहारेण प्रथमपुरुषः । खिशब्दात् “कर्तुः क्यङ् सलोपश्च ” इति क्यङ् । “ अकृत्सार्वधातुक- योः" इति दीर्घः । ङित्त्वाद् आत्मनेपदम ४ । " किं च हे काम त्वम् उग्रः उद्भूर्णः पृतनासु शत्रुसंग्रामेषु सासहिः सोढा । सहे- उन्तात् किप्रत्ययः । सहः शत्रुधर्षणसमर्थम् ओजः बलं यजमा- नाय यष्ट्रे जनाय धेहि विधेहि प्रयच्छ ॥ तृतीया ॥ दूराञ्च॑मा॒नाय॑ प्रति॑पा॒णायाक्ष॑ये । KSV संखीयते. Deस आ संघीयते changed to स आ संखीयते. We with BCD RC PP Jऽभौ । आऽसखे ।. We with Sayana. The original reading probably mas simply सखा॑ सखीय॒ते for सख् आ स॑खीय॒ते ३ PP सुखीयते ।. We with J. A प्रतिपाणायाश्रये rorrected to प्रविणणार्या क्षये. BR प्रविप्राणाया॑क्ष्ये । प्रतिपा॒णाया॑श॒ये. D प्ररिपा॒णायाच॑ये KKR S प्रविपाणायाक्षये. D: प्रविषा॒णाया॑नये. C प्ररिषा॒णाय॑श॒ये. P - ति॒ऽपा॒नाय॑ । आ॒ऽक्षु॒ये ।. P अवि॒ऽपा॒नाय॑ । आऽक्ष॑ये । J अ॒ति॒ऽपा॒नाय॑ । आ॒ऽक्ष॑य॒ 1. With अक्षये (Troll अक्षि) coul. अक्षयोः, VI. 24. 2. 1 $ om. from °यो mp to कामो Dwth inclusire. 28 पराधर्षण,