पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू° ५२.] ५९६ एकोनविंशं काण्डम् | आस्मा॑ शृण्व॒न्नाशः कामे॑नाजनय॒न्वः॑ ॥ ३ ॥ दूरात् । च॒कमा॒नाय॑ । म॒ति॒ऽपा॒नाय॑ । अश॑ये । ५०३ आ । अ॒स्मै॒ । अ॒शृण्व॒न् । आशा॑ः । कामे॑न । अ॒ज॒नय॒न् । स्वः ॥ ३ ॥ दूरात् दूरविषयम् अत्यन्तदुर्लभं फलं चकमानाय कामयमानाय । क- मतेर्लिटः कानच् । “आयादय आर्धधातुके वा" इति णिङभावः । अ- स्मै जनाय प्रतिपाणाय सर्वतोरक्षणाय अभिमतफलप्रापणाय अक्षये क्षय- राहित्ये निमित्ते अनिष्टनिवृत्तये च आशाः दिशः सर्वाः प्राच्यादयः आ- शृण्वन् आश्रवणं फलं प्रदातुम अङ्गीकरणं कृतवत्यः । भ्यां श्रुवः०" इति अस्मा इत्यत्र संप्रदानत्वाश्वचतुर्थी ४ । न केवलं प्रतिश्रवणं किं तु कामेन अभिमतफलविषयेण स्वः । सुखनामैतत् । सु- खम् अजनयन् उदपादयन् ॥ चतुर्थी ॥ कार्मेन मा काम आगन हृद॑या॒ हृद॑यं॒ परि॑ । यद॒मषा॑म॒दो मन॒स्तदैत॑प॒ मामिह ॥ ४ ॥ "प्रत्या- का- कामे॑न । मा॒ । काम॑ः । आ । अगन् । हृद॑यात् । हृदयम् । परि । यत् । अ॒मषा॑म् । अ॒दः । मनः । तत् । आ। एतु। उपे । मम । इ॒ह ॥४॥ कामेन फलविषयया इच्छया कांमः काम्यमानं फलं मा माम् आ अगन् आगच्छतु । * गमेर्लुङि लेर्लुकि मकारस्य नकारः ४ । मनाया मनोमूलत्वात् तन्मनः संपादयति । पूर्व जगत्सृष्ट्यर्थे ब्रह्मणा उ- त्पादिता जगत्सृष्टिविषये कामयितारो नव ब्रह्माण: अमीषाम् इत्यदःश- देन विवक्ष्यन्ते । तेषां विप्रकृष्टानां ब्रह्मणां यद् अदो मनः अस्तित्व- भावनानिमित्तं तत् हृदयात् । प्रत्येकविवक्षया एकवचनम् । हृदयेभ्यः हृदयम् मदीयं हृदयप्रदेशं परि अभिलक्ष्य । परिः कर्मप्रवचनीयः ॐ । तत् तदीयं सर्वविषयं फलकामे मां कामयितारम् उपैतु उपगच्छतु ॥ ४ लक्षणादिष्वर्थेषु मनः इह अस्मिन् ABCKS VDCs तदेत्प D तदेत् उप PPJ उपमाम् ।. We with R.