पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३२ न्ति । अथर्व संहिताभाष्ये ४ रुधिर् आवरणे । रौधादिकः ४ । तथा एनं राजा- नं शपथ: परकृतोऽभिशापो नानुते न व्याप्नोति न स्पृशति । तम इत्युक्तं कम इत्यत आह । यं राजानं भेषजस्य औषधरूपस्य गुग्गुलो: एतनामकस्य सुरभिः प्राणसंतर्पको गन्धो अश्रुते व्याप्नोति । तम इति पूर्वत्रान्वयः ॥ विष्व॑ञ्च॒स्तस्मा॒द् यक्ष्मा॑ मृ॒गा अश्व इवेरते । यद् ग॑ल्गुंलु सैन्ध॒वं यद् वाप्यसि॑ समु॒द्रय॑म् ॥ २ ॥ उभयोरग्रभं नामास्मा अरिष्टातये ॥ ३ ॥ वि॒िष्व॑ञ्चः । तस्मा॑त् । यक्ष्मा॑ः । मृगाः । अश्वा॑ इव । ईरते । यत् । गुल्गुलु । सैन्धवम् । यत् । वा॒ । अपि॑ । असि॑ । स॒मुद्रिय॑म् ॥ २ ॥ उभयोः । अ॒ग्रभम् । नाम॑ । अ॒स्मै । अ॒रि॒िष्टतये ॥ ३ ॥ द्वितीया ॥ तस्मात् यं भेषजस्येति उक्तांद् गुलगुलुगन्धम् आघातवतः स- काशाद् यक्ष्मा: व्याधयो विष्वञ्चः विष्वगञ्चना नानादिगभिमुखाः सन्तः ईरते वेगेन धावन्ति । w ईर गतौ । आदादिकः । ईरणे ह टान्तः । मृगा अश्वा इव । अश्वाः आशुगामिनो मृगा इव हरिणादय इव । अथवा मृगा इव अश्वा इव । उभयेषामपि आशुगमन संभवात् । या अयम् अर्धर्चः पूर्वमन्त्रेण सह व्याख्येयः यं भेषजस्येत्यनेन [एक]- वाक्यतासंभवात् ॥ तृतीया ॥ गुलगुलुः औषधं यत् यदि सैन्धवम् सिन्धुदेशजम । "त- १ ABCV गुग्गुलु PJ गुग्गुलु . We with DK RSVDCP RAKEDUC यद्वाप्यार्स. We with BCDRS V. Sayana's text: यद्वाप्यसि. ३. DS De PŔJ and the Sarravakramnike consider the first two lines fade up to समुद्रिर्यम् as loroing one ril and the last line (उभयौ ) as forming another (an ekavasánd ). A BR regard the thrce lines as forming one ril (a tryavasina). We with DSDe P P J and the Sarraamlranika. ४ PJ अश्वा॑ऽइव ।. We with P. 4PP J इरते ।. ६PPJ असि ।. 1 $ ओषध 25 उक्ताव्यदु° for उक्तादू गु.. 38' अपनी for अथवा. ५ 48 ओषधं.