पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०४ अथर्वसंहिताभाष्ये पञ्चमी ॥ यत् का॒मय॑माना इ॒दं कृ॑ण्मसि ते ह॒विः । तन्नः॒ सर्व॒ समृ॑ध्यता॒मयै॒तस्य॑ ह॒विषा॑ वीहि॒ स्वाहा॑ ॥ ५ ॥ यत् । का॑म॒ । का॒मय॑मानाः । इ॒दम् । कृ॒ण्य॑सि॑ । ते॒ । ह॒विः । तत् । न॒ः । सर्व॑म् । सम् । ऋ॒ध्य॒ताम् । अय॑ ए॒तस्य॑ । ह॒विषि॑ः । वी॒ीहि॒ । - स्वाहा॑ ॥ ५ ॥ । हे काम वयं यत् फलं कामयमानाः सन्तः ते त्वदर्थम् इदम् इदानीं दीयमानं हविः चरुपुरोडाशादिकं कृण्मसि कुर्मः प्रयच्छामः । "लो- पश्चास्यान्यतरस्यां स्वोः " इति उप्रत्ययस्य लोपः । अथ अनन्तरम् एतस्य मत्तस्य हविषः । प्रदानत्वाच्चतुर्थी । चतुर्थ्यर्थे षष्ठी 8 । दाय स्वाहा इदं हविः सुहुतम् अस्तु । खादनेषु । आदादिकः ४ । " क्रियाग्रहणं कर्तव्यम्" इति कर्मणः सं- समृध्यताम् समृद्धं संपूर्ण भवतु ॥ हविषो भागं वा वीहि भ- वी गतिप्रजनकान्त्यसन- तत् काम्यमानं नः अस्मदीयं सर्व फलं [इति ] षष्ठेनुवाके सप्तमं सूक्तम् ॥ “कालो अश्वो वहति" इति सूक्तद्वयस्य सौवर्णभूमिदाने आज्यहोमे विनियोगः । उक्तं हि परिशिष्टे ।" अन्वारम्भ्याथ जुहुयात् कामसूक्तं कालसूक्तं पुरुषसूक्तम्” इति [ ५०१०१] । कालप्रतिपादकत्वात् काल- सूक्तम् इत्युच्यते ॥ तत्र प्रथमा ॥ कालो अश्वों वहति सप्तरश्मिः सहस्राक्षो अ॒जरो भूर्ररेताः । तमा रोहन्ति क॒वयो॑ विप॒श्चित॒स्तस्य॑ च॒क्रा भुव॑नानि॒ विश्वा॑ ॥ १ ॥ क॒लः । अश्व॑ः । ब॒ह॒ति॒ । स॒प्तऽर॑श्मिः । सहस्रऽअ॒क्षः । अ॒जर॑ः । भूरि॑ऽरेताः । A B C D RŚ C= कृ॒ष्मसि॒. KV De रू॑ण्मसि. PP J कृष्म॒सि ।. None of onr antho- ritics give the correct arcent. PÉJ यत् कांमः । We with Sayana. 1S 'कांत्यशन° for 'कान्त्यसन'.