पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू° ५३.] ५९७ एकोनविंशं काण्डम् । ५०९ शब्दौ प्रसिद्ध्यर्थं । स कालः इमा इमानि परिदृश्यमानानि विश्वा विश्वानि व्याप्तानि भुवनानि भूतजातानि प्रत्यङ् प्रत्यञ्चनः अभिमुखा- ञ्चनः ओव्यामुवन् भवति । तं कालं परमे उत्कृष्टे सांसारिकसुखदुःखा- दिदोषरहिते व्योमन् व्योमनि आकांशवन्निर्लेपे सर्वगते विविधं रक्षके परमानन्दप्रदाय के स्वस्वरूपे वर्तमानम् आहुः विद्वांसः । व्योम- निति । " सुपां सुलुक्" इति सप्तम्या लुक् । “न ङिसंबुद्ध्योः " इति नलोपप्रतिषेधः ४ ॥ चतुर्थी ॥ स ए॒व सं भुव॑ना॒न्याभ॑र॒त् स ए॒व सं भुव॑नानि॒ पयै॑त् । पि॒ता सन्न॑भवत् पु॒त्र ए॑षां॒ तस्मा॒द् वै नान्यत् पर॑मस्ति॒ तेज॑ः ॥ ४ ॥ स । ए॒व । स । भुव॑नानि । आ । अ॒भरत् । सः । ए॒व । सम् । भुव॑ नानि । परि॑ । ऐत् । पिता । सन् | अभवत् । पुत्रः । ए॒षाम् । तस्मा॑त् । वै । न । अन्यत् । प- रम् । अस्तिं । तेजः ॥ ४ ॥ । स एव कालः भुवनानि भूतजातानि [सम्] आ अभरत आह आहरति उत्पादयति । भरणे । भौवादिकः ४ । शोति । डागमः । " ग्रहोर्भ:"g | यवा । [भृञ्] स्वेनोत्पादितानि भुवनानि समन्तात् पु- If । स एव कालः भुवनानि सं पर्येत् सम्यक् परिगच्छति व्या- ४ इण् गतौ । छान्दसे लंङि “ आडजादीनाम" इति आ- " आटश्च " इति वृद्धिः ४ । स एव पिता एषां भुव- नानां जनकः सन् एषां पुत्रोभवत् भवति । काल एव पितृलेन पुत्र- न च व्यवह्रियते । यः पूर्वजन्मनि पितृलेन जातः स एव अस्मिन् जन्मनि पुत्रलेन व्यवहियते अवच्छेदककालाधीनत्वात् सर्वस्य । अथ वा १ C D एषां. We with AB KR SVD CACD नान्यत्पर BS नान्यत्प C- नान्यत्प॑र°. J अस्ति ।. We with KKR VDC PP. 3 P सन् 1. We with PJ. 1S' अव्यामुवन्. 28' व्योम आकाश° for आकाश. S/ लुङि. 1S पितृत्वेन. S' has सएव again before पुत्रत्वेन.