पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू° ५४.] ५९८ एकोनविंशं काण्डम् | ५१३ त्पादितं जगत् । तत् तज्जगत् । उशब्दः अवधारणे । तस्मिन्नेव काले प्रतिष्ठितम् । कालो ह काल एव ब्रह्म देशकालावच्छिन्नं सञ्चित्सुखयि- तृरसम् अबाध्यं परमार्थतत्त्वं भूत्वा परमेष्ठिनम् परमे स्थाने सत्यलोके तिष्ठन्तं चतुर्मुखब्रह्माणं [बिभर्ति ॥ दशमी ॥ काल: प्रजा अंसृजत कालो अग्रे प्रजापतिम् । स्व॒र्य॒भूः क॒श्यप॑ क॒लात् तप॑ क॒लाद॑जायत ॥ १० ॥ कालः । म॒ऽजा: । असृजत् । कालः । अग्ने॑ प्र॒जाऽप॑तिम् । स्व॒य॒मऽभूः । क॒श्यप॑ । क॒लात् । तर्पः । कालात् । अ॒जायत ॥ १० ॥ कालः अग्रे सृष्ट्यादौ प्रजापतिम् ब्रह्माणम् असृजत उदपादयत् । काल: ] मजाश्च असृजत । स्वयंभूः स्वयम् आत्मना भवतीति स्वयंभूः । कालव्यतिरिक्तकालान्तरनिषेधकः स्वयंशब्दः । कश्यपः आरोगभ्राजादि- सप्तसूर्यापेक्षया अष्टमः सूर्यः । “ कश्यपोष्टमः स महामेरुं न जहाति ' इति श्रुत्यन्तरम् [ ० आ०१, ७.१] उदाहृतम [१] । शब्दनिर्वचनं यांस्केन एवं कृतम् । कश्यपः पश्यको भवति यत् सर्वे परिपश्यतीति सौक्ष्म्यात्” इति [ तै० आ०१.८.६] । तादृश: सर्वस्य द्रष्टा सूर्यः तपः संतापकं तेजश्च कालाद् अजायत || [इति] षष्ठेनुवाके अष्टमं सूक्तम् ॥ " कश्यप- 'कालादापः " इति सूक्तं कालमतिपादकत्वात् कालसूक्तम् इत्युच्य- ते । तस्य पूर्वसूतेन सह उक्तो विनियोगः ॥ text. तत्र प्रथमा । कालादाः सम॑भवनं कालाद् ब्रह्म तयो॒ दिश॑ः । - कानोदेति॒ सूर्यः काले नि वि॑शते॒ पुन॑ः ॥ १ ॥ A B C DKK S VDC समभवत्. PÉ JCP अभवत् ।. We with R Cs and Sayana's 18' 'सुखयित° for सुखयितृ ' 28 omits from here to काल: in the commentary on the next verse. 3 S' निषेधायकः. 4 So S. ६५