पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू० ३९.] ५८३ एकोनविंशं काण्डम् । " त्र भवः इति अण् ४ । सि । 66 ४३३ यापि समुद्रियम् समुद्रभवम् अ- " समुद्राभ्राद् घः" इति भवार्थे घः छु । हे गुगु- लो उभयोः उभयविधयोस्तव स्वरूपयोः नाम अग्रभम गृह्णामि कीर्त- ४. गृह्णातेर्लुङि लेर्लुक् छान्दसः । 'हग्रहोर्भः" इति भ किमर्थम् । अस्मै प्रसक्ताय प्रवर्तमानीय अरिष्टतातये अ- रिष्टक असुखकर्त्रे रोगाय द्वेष्याय वा । तत्परिहारायेत्यर्थः । यद्वा अस्मै व्याधिशान्तिकामाय तदर्थम् तस्य अरिष्टनाशनायेति व्याख्येयम् । यामि । तम् । वशमरिष्टस्य करे " इति तातिल् प्रत्ययः । स्वार्थिकस्तातिः । अरिष्टपरिहारायेत्यर्थः ॥ [इति ] पञ्चमेनुवाके पञ्चमं सूक्तम् ॥ “शि- यद्वा । अत्र “ऐतु देवः" इति षष्ठं सूक्तम् । अस्य रात्रीकल्पे कुष्ठधूपमदाने वि- नियोगः पूर्वसूक्तसमय उक्तः ॥ तत्र प्रथमा ॥ ऐनु॑ दे॒वस्त्राय॑माण॒ कुष्ठ हि॒मव॑त॒स्परि॑ । त॒क्मानं॒ सर्वे॑ नाशय॒ सर्वा॑श्च यातुधा॒न्यः ॥ १ ॥ आ । ए॒तु॑ । दे॒वः । त्राय॑माणः । कुष्ठैः । हि॒मव॑तः । परि॑ । त॒मान॑म् । सर्व॑म् । नाशय॒ सर्वा॑ः । च । यातु॒ऽधायः ॥ १ ॥ देवः दिवि भवः । लोके उत्पत्तिर्वक्ष्यते । वीर्यातिशयैद्यतमानो [वा ] । [ कुष्ठः ] कुष्ठाख्यौषधिविशेषो हिमवतस्परि एतन्नामकात् पर्वतात् सकाशात् त्रायमाणः अस्मान् पालयमानः ओं एंतु आगच्छतु ॥ एवं परोक्षाभिधानेन आगमनम् आशास्य अभ्यागतम् अभिमुखीकृत्य आह । हे कुष्ठायौषधिविशेषत्वं तक्मानम क्लेशकारिणं रोगं सर्वम योयो रोग- विशेषस्तं सर्वे नाशय । किंचिद् औषधं कस्यचिद् रोगस्य नाशकम् १ B CRC PP J ऐतुं । for आ । एतु ।. We with ADK SVDC. 18 गुग्गुलो. 28 प्रवर्तनाय. 3S/ परिहारेत्यर्थः for 'परिहारायेत्यर्थः 18' °विशे- NET for 'विशेषो. 5 So Sayana separately. ५५