पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१४ अथर्व संहिताभाष्ये कालात् । आर्पः । सम् । अभवन् । कालात् । ब्रह्म । तर्पः । दिशः । काले । उत् । एति॒ । सूर्यः । काले । नि । विशते । पुन॑ः ॥ १ ॥ कालात् सर्वजगत्कारणात् परमात्मनः सकाशाद् आपः ब्रह्माण्डाधा- रभूताः समभवन् । स्मर्यते हि । अप एव ससर्जादौ तासु वीर्यम् अवाकिरत् । तद् अण्डम् अभवद्धैमम इति [ म० स्मृ० १.९ ] । व्रततपः व्रतम् । कर्मनामैतत् । यज्ञादि कर्म । तपः कृच्छ्रचान्द्रायणादिकम् । द्वन्द्वैकवद्भावः । यष्ठा मततप पञ्चमी । जगत्सर्जनकर्मणे तप्यमानात् कालाद् दिशः प्राच्याद्याः समभवन् । कालेन प्रेरकेण सूर्य उदेति उदयं गच्छति । " भीषास्माद् वातः पवते । भीषोदेति सूर्यः" इति हि निगमः [ तै० आ०४.] । पुनः सूर्यः काले नि विशते विलीयते । अस्तम् एतीत्यर्थः । विंश: " इति आत्मनेपदम् ४ ॥ कालेन वार्तः पवते कालेन पृथिवी मही । काल आहिता ॥ २ ॥ कालेन॑ । वात॑ः । वते । लेन॑ । पृथि॒वी म॒ही । । 1 द्यौः । मही । काले । आऽहिता ॥ २ ॥ कालो हे भूतं भव्यं च पुत्रो अंजनयेत् पुरा । कालादृच॒ सम॑भव॒नं यजु॑ः क॒लाद॑जायत ॥ ३ ॥ "ने- कालः । ह् । भू॒तम् । भव्य॑म् । च॒ । पुत्रः । अजनयत् । पुरी । कालात् । ऋच॑ः । सम् । अ॒भव॑न । यजु॑ः । कालात् । अजायत ॥ ३ ॥ १ ABKE VD काले है. We with CDR ŚCs PPJCr कालो है. ABCD KKR SV Dc अ॑ज॒नय॒त्पुर॑ः Cs अज॑नय॒त्पुरो PÉJ पुरे: 1. The correction was first made by Rw. ३ DR 3 °भव॒द्यजु॑ः De°भव॒न्यर्जुः changed to °भव॒द्यजु॑ः We with ABCKKV Cs P J Cr. 18 अपाकरत्. 2 Sayana's text too reads : व्रततपो for ब्रह्म तपो. अभवत् ।.