पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू° ५४ ] ९४ एकोनविंशं काण्डम् । काल य॒ज्ञं समै॑रर्य॑दे॒वेभ्यो॑ भा॒गमक्षि॑तम् । काले गन्धर्वाप्स॒रसः काले लोकाः प्रतिष्ठिताः ॥ ४ ॥ कालः । य॒ज्ञम् । सम । ऐरय॑त् । दे॒वेभ्यः॑ । भागम् । अक्षितम् । काले । गन्धर्वऽअ॒प्स॒रत॑ः । काले । लोकाः । प्रति॑ऽस्थिताः ॥ ४ ॥ कालेयमङ्गिरा दे॒वोर्धर्वा चार्धि तिष्ठतः । ५१५ इ॒मं च॑ लो॒कं प॑र॒मं च॑ लो॒कं पुण्या॑श्च लोकान् विधृ॑तश्च॒ पुण्या॑ः । सर्वा॑लो॒ोकान॑भि॒जित्य॒ ब्रह्म॑णा कालः स ईयते पर॒मो नु दे॒वः ॥ ५ ॥ ले । अ॒यमे॑ । अङ्गि॑राः । दे॒वः॑ । अभ॑र्वा । च॒ । अधि॑ । तिष्ठतः । इमम । च । लोकम् । परमम् । च॒ । लो॒कम् । पुण्या॑न् । च॒ । लोकान् । विऽधृ॑तीः । च । पुण्या॑ः । । सर्वोन् । लोकान् । अभिऽजित्य॑ । ब्रह्म॑णा । कालः । सः । ईयते । परमः । नु । दे॒वः ॥ ५ ॥ द्वितीया ॥ कालेन प्रेरयित्रा परमात्मना वातो वायुः पवते । प- वर्गतिकर्मा | सर्वदा वाति । " भीषास्माद् वातः पवते " इति श्रुतिरुदाहृता [१] । तेनैव मही महती पृथिवी आहिता दृढं स्थापि- ता वर्तते । मही महती द्यौश्च काले आधारे आहिता निहिता स्था- पिता । कालेनैव पित्रा प्रेरकेण पुत्रः प्रजापतिः भूतम् भूतकालावच्छिन्नं भव्यम् भविष्यत्कालावच्छिन्नम् । चशब्दः अनुक्तसमुच्चयार्थः । वर्तमानं पुरस्तात् पूर्वम् अजनयत् उत्पादितवान् ॥ तृतीया ॥ कालात् परमात्मनः ऋचः पादबडा मन्त्राः समभवन् । ABCDKKR 3 V De Cs É J Cr ° स्यन्देवेभ्यो. P corrects ऐरयन् । 10 प्रेरयत् ।. We with Sáyana and his text. A R ग॑न्ध॒र्वा अ॑प्स॒रसः BC ग॑न्ध॒र्वाप्स॒रसे, We with DKK Š V Do IP JCP. ABCDKK RSV DC PPJ C fra: 1. We with Sayama. ४ ACD, and K (originally ), विधृ॑तीच. R Cs विधृतिश्व. De बि- धृतीच. We with BK SVPP JCr. PJ कालेयम् 1. P कालेयम् । Cr कालेयम् ।. hm 1 Sayana's text: कालेन for कालो है.