पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०७, सू०५५] ५९९ एकोनविंशं काण्डम् | ५१७ वशमः कालो देवः ईयते सर्वं स्थावरजङ्गमात्मकं जगद् व्याप्य वर्तते । नुशब्दः विश्वदविद्वदनुभवप्रमाणद्योतनार्थः ॥ एकोनविंशे काण्डे षष्ठेनुवाके नवमं सूक्तम् ॥ षष्ठोऽनुवाकः समाप्तः ॥ सप्तमेनुवाके चतुर्दश सूक्तानि । तत्र “ रात्रिंरात्रिम्" इति प्रथमसू- तस्य मातरम्युपस्थाने लिङ्गतो विनियोगोऽवगन्तव्यः ॥ तत्र प्रथमा ॥ रात्रि॑रात्रि॒मम॑या॑तं॒ भर॒न्तोश्वा॑येव॒तिष्ठ॑ते सम॒स्मै॑ । रायस्पोषि॑ण॒ सम॒षा मद॑न्तो॒ मा ते॑ अग्ने॒ प्रति॑वेशा रि॑िषाम् ॥ १ ॥ I । रात्रि॑म्ऽरात्रम् । अप्र॑ऽया॑तम् । भर॑न्तः । अश्वा॑य॒ऽइव । तिष्ठ॑ते । धा॒सम् । अस्मै । रा॒यः । पोर्घेण । सम् । इ॒षा । मद॑न्तः । मा । ते । अ॒ग्ने । प्रति॑ऽवेशाः । रिषॉम ॥ १ ॥ - हे अग्ने तिष्ठते सर्वदा यजनीयत्वेन संनिहिताय । तुर्थ्येकवचने रूपम् । तिष्ठते । च- अस्मै. गार्हपत्याद्यायतनेषु वर्तमानाय तुभ्यं यथा अश्वाय घासं तृणादिकम् । रा- घासवत् घासम् अदनीयं हविः त्रिरात्रिम । वीप्सया सर्वेषु कालेष्वित्यर्थः । या छु । अप्रयावंम अमच्छिद्य । सांतत्येनेत्यर्थः । अत्यन्तसंयोगे द्विती- ४ यौतेर्घञन्तः भरन्तः हरन्तः प्रयच्छन्तो वयं प्रयाशब्दः । णमुलन्तो वा ४ । रायः धनस्य पोषेण पुष्ट्या इषा इष्यमाणेन अन्नेन च सं मदन्तः स- म्यक् माद्यन्तः ते तव प्रतिवेशाः । संनिहितगृहं प्रतिवेश इत्युच्यते । तत्र वर्तमानास्त्वत्समीपवर्तिनो मा रिषाम मा हिंसिता भूम । यतो र- ४ १ So A B C D ♛ R S VDCs, PÉ J Cr and Sáyama's text २ R भरतो. ३ A B CRS Cs रायस्पोषैण. We with DK VDEPÉ J. ABDRS C ऋषाम PP J C? ऋषाम् ।. We with C KV De. 4 P अस्मै ।. We with P J. 28' माणेन for हृष्यमाणेन. 1 S' रात्रिं रात्रीम् for रात्रिरात्रिम्