पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

498 अथर्व संहिताभाष्ये क्षकस्य संनिधौ वर्तामहे अतो लब्धकाङ्क्षितफला निरुपद्रवाश्च भूयास्मेति आशास्यते ॥ द्वितीया ॥ या ते॒ वसु॒र्वात॒ इषुः सात एषा तयो नो मृड । रायस्पोषि॑ण॒ सम॒षा मद॑न्तो॒ मा ते॑ अग्ने॒ प्रति॑वेशा रि॑िषाम ॥ २ ॥ या । ते॒ । वसो॑ः । वा॑त॑ः । इषु॑ः । सा । ते॒ ए॒षा । तया॑ । नः । मृड । - 1 । रा॒यः । पोर्घेण । सम् । इ॒षा । मद॑न्तः । मा । ते॒ । अग्ने॒ । प्रति॑ऽवेशाः । रिषाम ॥ २ ॥ हे अग्ने वासकस्य व या अनुग्रहबुद्धिः अन्नमदस्य याँ च अनुग्रह- बुद्धि: तया अस्मान् सुखय इति तात्पर्यार्थः ॥ रायस्पोषेणेत्यर्धं व्याख्यातम् ॥ तृतीया ॥ सा॒य॑सा॒यं गृ॒हप॑त्तिनो॑ अ॒ग्निः प्रा॒तमा॑तः सौमन॒सस्य॑ दा॒ता । वसो॑र्वसोर्वसु॒दान॑ ए॒धि व॒यं त्वेन्धा॑नास्त॒न्वं॑ पु॒षेम ॥ ३ ॥ सा॒यम्ऽसा॑यम् । गृ॒ह॒ऽप॑तिः । नः॒ः । अ॒ग्निः । म॒तः ऽमा॑तः । स॒म॒न॒सस्य॑ । दा॒ता । वसो॑ऽवसोः। व॒सु॒ऽदान॑ः। ए॒धि॒ । व॒यम् । त्वा॒ । इन्धा॑नाः। त॒न्वमि । पुषे ॥ ३ ॥ गृहपतिः गृहस्य स्वामी यजमानरूपः । गृहपतिना आहितो वा गृ- हपतिः । ४ तद्धितप्रत्ययस्य लुक्ष्ट । गार्हपत्योनिः नः अस्माकं सर्वेषु सायंकालेषु प्रातःकालेषु च सौमनसस्य सुखस्य दाता भवति ॥ अथ प्रत्यक्षकृतः । हे अग्ने वसोर्वसोः सर्वस्य प्रभूतस्य धनस्य वसुदानः + १ KV या ते॒ वसो॒र्या॑त॑ इ॒य॒सात॑ with Siyana. C वा॑च॒ ईषुः सा त॑. मैं यत॑ इषुः सा. R C. °र्वान॒ः सा त॑. De ° तं इषुः सा तं changed to °वर्त इनुः सा तं Shyana's text: या तेर्बसोर्वात इषसा त एषा तया नो मृड | PPJ Cr वार्ताः । इषुः । सा ।. We with ABDS and PPJ. See note on the previous verse. ३ See note on the previous verse. ४ RS C-धि. We with B C D KV De. T Hiyana appears to read वसोर्या त इषसा for वसोर्वात् इषुः सा. 28 सर्वप्रभूतस्य for सर्वस्य प्रभूतस्य.