पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰७, सू° ५५.] ५९९ एकोनविंशं काण्डम । ५१९ धनदाता एधि भव । वृत्त्यवृत्तिभ्यां स्वामित्वं बहुलं च विवक्ष्यते । वा इन्धानाः हविर्भिर्दीपयन्तो वयं तन्वम् । एकवचनम् अ- तन्त्रम् । सर्वाणि पुत्रमित्रादिशरीराणि पुषेम पोषयेम । 'लिड्याशिष्यड्” इति अङ् प्रत्ययः ॥ 66 f चतुर्थी ॥ मा॒तमा॑त॒गृ॒हप॑तिनो॑ अ॒ग्निः सा॒य॑सा॒यं सौमन॒सस्य॑ दा॒ता । वसो॑र्वसोर्वसु॒दान॑ ए॒धीन्धनास्वा श॒त॑हि॑मा धेम ॥ ४ ॥ ४ पुषेः प्रा॒तःऽमा॑तः । गृ॒हऽप॑तिः । नः॒ः । अ॒ग्निः । सायम्ऽसा॑यम् । सौमन॒सय॑ । दाता । वसो॑ऽवसोः । व॒सु॒ऽदान॑ः । ए॒धि॒ । इन्धा॑नाः। त्वा॒ । श॒तम्ऽहि॑माः । - धेम ॥ ४ ॥ पूर्वमन्त्रे शरीरपुष्टिः प्रार्थिता । अस्मिन् मन्त्रे जीवनं प्रार्थ्यत इत्ये- तावान् विशेषः । शतम् शतसंख्याका हिमा: हेमन्ततून ऋधेम - ध्यास्म । अग्निपरिचर्यया शतसंवत्सरजीवनवन्तो भूयास्म । वृद्धौ । पूर्ववद् आशीर्लिङि अङ् प्रत्ययः । ङित्त्वाद् गुणाभावः ४ ॥ पञ्चमी ॥ अप॑श्च दुग्धान्न॑स्य भूर्यासम् । अन्नादान्न॑ये रुद्राय नमन । स॒भ्यः सभां मे॑ पाहि॒ ये च॑ स॒भ्यः स॑भासदः ॥ ५ ॥ अप॑श्वा । द॒ग्ध॒ऽअ॑न्नस्य । भूयासम् । अ॒न्न॒ऽअ॒दय॑ । अन्न॑ऽपतये । रु॒द्राय॑ । नम॑ः । अ॒ग्नये॑ । । १ A रु. २ ABCR 3 भूयासम् . We with D VDCs ऋधु अन्नादयो° for अ- श्रादाया ACKvos अनादयो D R अन्नाद्यो . D अन्नाद्यो changed to अन्ना- दय°. PÉ J CP अ॒न्न॒ऽअ॒दय॑ः ।. We with B and Sāyana. The vaidika reading अन्ना- दयो' doubtless ones itself to a misreading of a पृष्ठमात्रा. ४. YABCDKRSVD< C PÞ J Cr. स॒भ्यः. We with Salyana. ५ PJ व॒ग्ध॒ऽअन्न॑स्य ।. We with P.