पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२० अथर्वसंहिताभाष्ये सभ्यः । सभाम् । मे | पाहि । ये । च । सभ्यो॑ः । सभा॒ऽसद॑ः ॥ ५ ॥ अन्नस्य अपचा [दग्धा ] पश्चाद्भागे अदग्धा स्थालीपृष्ठभागे दग्धान्नर- हितो भूयासम् । अल्पान्नस्य स्थालीपृष्ठभागे दुःशृतान्नसद्भावः प्रभूता- नस्य तु ताग्दोषसंभवो नास्तीति बह्वन्नलाभ आशास्यते । " " पश्च पश्चा चच्छन्दसि ” इति पश्चाशब्दो निपातितः । दहतेस्तृचि प्रत्यये रूपं दग्धेति । नञ्समासः ४ । बह्वन्नलाभे कारणम् आह । अन्नादाय अन्नस्य भोक्रे भोजयित्रे वा अन्नपतये अन्नस्य स्वामिने रुद्राय रोदयित्रे रुद्रात्मकाय वा अग्नये नमः । " रुद्रो वा एष यद् अग्निः" इति तै- तिरीयश्रुतेः [तै० ना°१.१.४.४] । अग्निपरिचर्यया अन्नलाभो भवती- त्यर्थः । सभ्यः सभार्हस्त्वम् । " सभाया [ यः ]” इति यमत्य- यः । मे मदीयां सभाम् पुत्रमित्रपश्वादिसंघं पाहि रक्ष । अग्नि- रेव संबोध्यः । ये च सभासदः सभायां समाजे सीदन्तस्ते सभ्याः सभार्हाः सन्ति ते च अस्मदीयं प्रजासंघं रक्षन्तु इति ॥ षष्ठी ॥ त्वमि॑न्द्रा पुरुहूत॒ विश्व॒मायु॒र्व्या नवत् । अह॑रह॑र्व॒लिमि॑ते॒ हर॒न्तोश्वा॑येव॒ तिष्ठ॑ते य॒सम॑ग्ने॒ ॥ ६ ॥ त्वम् । इ॒न्द्रं॒॑ । पुरु॑ऽहूत॒ । विश्व॑म् । आयु॑ः । वि । अ॒श्नवत् । अर्ह अहः । बलिम् । इत् । ते । हेरेन्तः । अश्वा॑ऽइव । तिष्ठते । घाँ- सम | अझे ॥ ६ ॥ हे [पुरुहूत] बहुभिराहूत इन्द्र ऐश्वर्यसंपन्न अग्ने त्वं [विश्वम् ] संपू- १ CDR CS] त्वमिन्द्रो Sayana's text स्वामिंद्र पुरुहूत. J इंद्र . P इंद्र changed to इंद्रे 1. We with AB KVD P. ABCDKERS VDC पुरुहूत्य. Cs पुरुहूत्य. P ABCDRS अह॑ह॒र्बल Dc अह॑ह॒र्बल PJ पुरुहृत्य ।. We with Silyana clanged to अह॑रहर्बलि°. PJ बलिम् I. We with KKVPYABCDEV °मिते. D¢ °मित्यै changel to °मित्तै. Cs °नित्यै हर॒तो”. Pहरंतः।. J ह॒तः । P हरैतः । J Cr जातम् . We with Sayana. Satyana's text °मित्ये. PÉ J इत् । ते । ५०% PÅ ABCDKKR SV De C9 जात. 18 दुःश्रुत्यन्न, 25 माढग्दो' 38 समाये for समाजे.