पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ७. सू०५६.] ६०० एकोनविंशं काण्डम् | र्णम आयुः अन्नं जीवनं वा अश्नोतेर्लेटि अडागमः ४ । छते अश्वाय घासं तृणादिकमिव व्यश्नवत् प्रापय । कस्यायुः प्रापणम् इति ५२१

  • पुरुषव्यत्ययः ।

तम् आह । ति- [ इत्ये] प्राप्तव्ये गृहे वर्तमानाय अग्नये तुभ्यं प्रतिदिवसं बलिं हरन्तो भवन्ति तेषाम् आयुः प्रापयेति संब- न्धः । 8 इत्य इति । इण् गतौ । 'एतिस्तुशास्वृ० " इति क्यप् प्रत्ययः । पित्वाद् धातोस्तुगागमः ४ ॥ 66 [ इति ] सप्तमेनुवाके प्रथमं सूक्तम् ॥ “ यमस्य लोकात् ” इति सूक्तस्य दुःस्वप्ननाशनकर्मणि लैङ्गिकविनि- योगोऽवगन्तव्यः ॥ तत्र प्रथमा ॥ य॒मस्य॑ लो॒कादध्या ब॑भूविथि॒ प्रम॑दा॒ मर्त्त्या॑ यु॑नक्षि॒ धीर॑ः । एकांकि स॒रथं यासि वि॒द्वान्त्स्वषं॒ मिमा॑नो॒ असु॑रस्य॒ योनौ॑ ॥ १ ॥ य॒मस्य॑ । लो॒कात् । अधि॑ । आ । ब॒भूव । ऽम॑द । मयन् । म । युन- क्षि॒ धीर॑ः । 1 एकांकि । स॒रथ॑म् । यासि॒ । वि॒द्वान् । स्वप्न॑म् । मिमा॑नः । असु॑रस्य । 1 योनौ ॥ १ ॥ । अस्मिन् सूक्ते दु:स्वप्नप्रभावो वर्ण्यते । हे दुःस्वप्नाभिमानिन् क्रूर पि- अधि: पञ्चम्यर्थानुवादी # । आ शाच त्वं यमस्य लोकात् । बभूविथ आगतोसि । भूलोकं कर्म । भू प्राप्तौ इति धातुः । व्यत्ययेन परस्मैपदम् ४ । आगत्य च धीरः धृष्टः कस्मादपि न भी- तस्त्वं मर्मदाः स्त्रियः मर्त्यान् मरणधर्मणः पुरुषांव प्र युनक्षि स्वात्मना संयोजयसि । भूलोकनिष्ठान् स्त्रीपुंसान [प्रति ] मृत्युसूचकदुःस्वप्नं करोषी - ४ पूर्वाद् युनक्तेर्व्यत्ययेन परस्मैपदम ४ । अथ विद्वान त्यर्थः । १R Cs मर्त्यात्. De मर्त्यान changed to मर्नान्. We with ABCDSVP JA BCDR3 CPJ एकाकिना. We with KKVD. P. 360PPJCr. 1 S' प्राण° for 'प्रापण'. 2 S'. however, has प्रमदा and not प्रमदाः. ६६