पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२२ अथर्व संहिताभाष्ये देहिनाम आयुर्वृद्ध्यवृद्धी जानन् लम् असुरस्य असुः प्राणः । रो मत्वर्थीयः । प्राणवत' आत्मनो योनौ उपलब्धिस्थाने हृदये स्वनम कष्टम् अनिष्टफलं मिमान: निर्मिमाणः कुर्वन् एकाकिना त्यक्तपुत्रकल- बन्धनादिकेन दृष्टदुःस्वप्नेन म्रियमाणेन पुरुषेण एकाकिना असहायेन सरथम समानो रथो रंहणसाधनं यस्मिन् कर्मणि तथा यासि गच्छसि । दुःस्वप्नदर्शिनम् एकं पुरुषं यमलोकं प्रापयसीति यावत् । "एकाद् आकिनिच् चासहाये" इति एकशब्दाद् आकिनिच् प्रत्ययः ४ ॥ द्वितीया ॥ ब॒न्ध॑स्वाग्ने॑ वि॒श्वच॑या अपश्यत् पुरा रात्र्या जनि॑तो॒ोरेके अह्नि । तेत॑ः स्वमे॒दमध्या ब॑भूवघ भि॒षग्भ्यो॑ रू॒पम॑प॒गृह॑मानः ॥ २ ॥ व॒न्ध॑ः । त्वा॒ । अने॑ वि॒श्वऽच॑याः । अप॒श्य॒त् । पुरा । रात्र्याः । जनितोः । ए । अ । तेत॑ः । स्वप्न॒ । इ॒दम् । अर्ध । आ । ब॒भू॒वयः॑ । भि॒षग्ऽभ्य॑ः । रू॒पम् । अ॒प॒ऽ- मानः ॥ २ ॥ 1 दुःस्वप्नस्य अहोरात्रसृष्टेः पूर्वभावितम् उच्यते । हे दु:स्वप्नाभिमानिन् वाम अग्रे सृष्टेः प्राक्काले विश्वचयाः सर्वस्य चेतां संचेता स्वष्टा बन्धुः प्राणिनः स्वस्वकर्मभिर्बभन विधाता अपश्यत् दृष्टवान् । एके मा- नसप्रजापत्यादयः रात्र्या अह्नि । विभक्तिव्यत्ययः ४ । अहूः अहोरात्रयोः जनितोः जननाद् अहोरात्रकालसृष्टेः पुरा पूर्वम् । अप- श्यन्नित्यर्थः । जनी प्रादुर्भावे । “भावलक्षणे स्पेण्” इति तो- ३ १ KV बन्धु° with Sayama. C- बुध. We with ABCD KR SDe PÉJ. RAC DKR 3 VDCs तथे. B तर्मः PÉ J तवे | We with Sayapa. ABDKK S D भि॒षग्भ्य॑रूप॒मप॒गूह॑मानाः C भि॒षग्भ्य॑रू॒पमप॒शूंह॑मानाः C भि॒षग्भ्य॑रूप॒मुप॒मूह॑माना: R भि॒पय॑ण॒मपगूह॑मानाः, P ग्भ्य॑रूपम् । अपगूहमानाः । P भि॒षस्य॑ ऽरूपम् । अर्प । गू- ह॑मानाः । Î भि॒षग्भ्य॑ः । रूपम् hanged to भि॒षग्भ्य॑ऽरूपम् । अप॒ऽगूईमानाः ॥. × PPJ π- ५ PP J जनितः । रेकै ।. We with Sayana. त्र्यां।. We with Sayama's commentary. IS' दुष्ट° for दृष्ट. 28 चेती.