पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०७, सू० ५६.] ६०० एकोनविंशं काण्डम् । सुन प्रत्ययः । ५२३ तत: । आरभ्येति शेषः । हे स्वप्न इदं सर्व ज- गद् अध्या बभूविथ । g अधिरनर्थकः कर्मप्रवचनीयः ४ । व्या- प्रवान् असि । आगते दुःखप्ने चिकित्सकैः प्रतीकारः कर्तुं शक्यत इ- त्यत आह भिषग्भ्य इति । भिषग्भ्यः चिकित्सकेभ्यो रूपम् स्वकीयाम आकृतिम अपगूहमानः संवृण्वन् आच्छादयन् । चिकित्सका हि रो- गखरूपं तस्य निदानं च ज्ञाला औषधादिभिः प्रतीकारं कुर्वन्ति न तथा दुःस्वप्नस्य स्वरूपं निदानं च ज्ञात्वा प्रतिकुर्युरिति स्वरूपाच्छाद- नाभिप्राय: ॥ तृतीया ॥ बृह॒ता॑वासु॑र॒भ्योधि॑ दे॒वा॑नु॒पा॑वर्तत महि॒मान॑मि॒च्छन् । तस्मै॒ स्वना॑ दधुराधिपत्यं त्रयस्त्रिँशासः खरानशानाः ॥ ३ ॥ बृहत्ऽगावो । असुरेभ्यः । अधि॑ । दे॒वान् । उप॑ । अवर्तत । म॒हि॒मान॑म् । इच्छन । । । तस्मै॑ । स्वप्ना॑य॒ । द॒धुः । आर्धऽपत्यम् । त्र॒य॒ ऽत्र॑शास॑ः । स्वः॑ । आ॒न॒- शानाः ॥ ३ ॥ बृहद्नावा बृहतो महतो दुष्प्रधर्षानपि पुरुषान् गाते गच्छतीति बृह- गाङ् गतौ । “ आतो मनिन्कनिप्" इति कनिप् प्र- बृहत् अधिकं गच्छति सर्वं व्याप्नोतीति वा तथाविधः हावा । त्ययः । १ A B C B बृह॒द्भावा॑सु॒रे°. DK KV D: बृहद्वावासुरे $ बृ॒हद्वामु॒रे॒°. C बृ॒हद्भ- वा॒सुरेभ्योधि॑. PP बृ॒हत् । शव 1. J वृहत् । गाव. P अ॒सुरेभ्यः 1. PJ असु॑रेभ्यः. We give the accent of Sayana's reading बृहत्ऽगावन् which is derived from the root गा. Or may it be that the original reading was बृह॒ह्म॒वोसु॑रेभ्योनि॑, subsequently cor- rupted by a misreading of a prishtha matra ? २AD दे॒वानुपाव॑र्तस्व. C दे॒वानुपाव॑- र्तत. BK R VDC दे॒वानुपाव॑र्तत. PJ उप॑ । आ॒वर्तत॒ । ँ उ॒प । अवर्तत ।. We with SPJ. Dr. We with ABC KRS V De Cs. YABCD RSC q7zi त्रयस्त्रिंशास स्वं. P त्रर्यः त्रिंशः । सः I J त्रयः ऽत्रिंशाः । सः . We with KK VDC P. We add the visarga after °स्त्रिंशास in the samhita with Sáyana's text and commentary. 18' चिकित्सा for चिकित्सका. 28 has स्वस्य hefore स्वरूपं.