पृष्ठम्:अद्भुतसागरः.djvu/१०१

पुटमेतत् सुपुष्टितम्
८२
अद्भुतसागरे

पराशरः ।

 षण्मास्या चन्द्रमसस्ततोऽर्धषष्ठे चादित्यस्याभिपूजितमाहुराचार्या: ।

वृद्धगर्गस्तु ।

 स्वर्भानुरिन्दुं षष्ठे तु मासे यद्युपतिष्ठति ।
 तदा क्षेमं सुभिक्षं च योगक्षेमं च निर्दिशेत् ॥
 यदा त्वष्टादशे मासि राहुः सोममुपक्रमेत् ।
 रसक्षयो व्याधिभयं विनाशः फलपुष्पयोः ॥
 चतुर्विंशे यदा सोमो दैत्येन ग्रस्यते यदि ।
 अनावृष्टिभयं घोरं दुर्भिक्षं च विनिर्दिशेत् ॥
 यदा त त्रिंशतितमे मासि संगृह्यते शशी ।
 तदा क्षयः समुत्पद्येत् प्रचलेद्वाऽपि मेदिनी ॥
 चन्द्रे पञ्चममा तु मासे त्वेकादशे तथा ।
 सप्तदशे तु सूर्यस्य ग्रहणं क्षुद्भयाय तु ॥

पराशरस्तु ।

 सप्तदशत्रयोदशपञ्चत्रिशन्मासिकानि चेन्दोस्त्रीणि विसन्धिग्रहणानि क्षुद्व्याधिमरकदुर्भिक्षोपद्रवाय वेदितव्यानि ।

एवमेवैतानि प्राकृतग्रहणानि वटकणिकायाम् ।

 वर्षस्य व्यतीतान्यतिकष्टानि पर्वाणि

विष्णुधर्मोत्तरे ।

 अत्यन्तादर्शने राहोस्तथा चात्यन्तदर्शने ।
 प्रजापीडा विनिर्देश्या व्याधिदुर्भिक्षतस्करैः ॥

अथ ग्रहणनिर्मुक्तावद्भुतफलम् । तत्र वराहसंहितायाम् ।

 “परुषवपनाव्दगर्जितविद्युत्परिवेषभूमिकम्पाद्याः ।