पृष्ठम्:अद्भुतसागरः.djvu/११४

पुटमेतत् सुपुष्टितम्
९५
मङ्गलाद्भुतावर्त्तः ।

 सौम्यमार्गस्थितो भौमः प्रजानां हितकारकः ॥
 मध्ये तु मध्यफलदो याम्ये तु भयदः स्मृतः ।

 येषामयं स्वामीतेषां वर्णरश्मिप्रभादिशुभलक्षणयुक्तो विशेषेण शुभकर: । विपरीतो विशेषेण विपरीतकरः । मङ्गलस्वामिकान्याह यवनेश्वरः ।

 चमूनृपस्तेनहुताशवृत्तिविषाग्निशस्त्रक्षतजक्षितीनाम् ।
 प्रवालधात्वाकरपुष्पजातिचामोकराणां क्षितिसूनुरीशः ॥

काश्यपस्तु ।

 महेन्द्रमलयं विन्ध्यं सिप्रा वेणा महानदी ।
 गोदावर्या नर्मदाया भीमायाः पश्चिमा दिशः ॥
 चेदिकाः कौङ्कणा दुर्गा द्रविडा वेत्रवन्नदी ।
 मन्दाकिनी पयोष्णो च मालती सिंधुपारकाः ॥
 सपाण्ड्याश्चोलदेशस्था द्रविडा वाऽश्मकास्तथा[१]
 भासापराः कुन्तलाश्चा केरलां दण्डकास्तथा ॥
 नागराः पौरवाश्चैव कर्षकाः शस्त्रवृत्तयः ।
 हुताशनाजीविनो ये कुञ्जराः पशुपास्तथा ॥
 सांग्रामिका नृशसांश्च सङ्कराश्चोपघातकाः ।
 कुमारा भूमिपतयो दाम्भिकास्तस्करा अपि ॥
 एतेषां भूमिजः स्वामो तथैवाग्न्युपजीविनाम् ।

वराहसंहितायाम् ।

 शोणस्य नर्मदाया भीमरथायाश्च पश्चिमार्धस्थाः ।
 निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा ॥
 मन्दाकिनी पयोष्णी महानदी सिन्धुमालतीपाराः ।
 उत्तरपाण्ड्यमहेन्द्राद्रिविन्ध्यमलयोपगाश्चोलाः ॥


  1. विदेहान्ध्राश्मकास्तथा इति अ. ।