पृष्ठम्:अद्भुतसागरः.djvu/१२४

पुटमेतत् सुपुष्टितम्
१०६
अद्भुतसागरे

 पञ्चचतुर्द्व्येकाहा ऋष्यादीनां षडभ्यस्ताः ॥

तथा च देवलः ।

 दिनानि त्रिंशदुदितस्तिष्ठेद्यदि च सोमजः ।
 ऋज्वी गतिः सा विज्ञेया प्रजानां हितकारिणी ॥
 चतुर्विंशदि्दनान्येवं यदि तिष्ठेच्च सोमजः ।
 अतिवक्ता गतिर्ज्ञेया दुर्भिक्षभयलक्षणा ॥
 अहानि द्वादश यदा बुधस्तिष्ठेत् तथोद्गतः ।
 वक्त्रा गतिस्तु विज्ञेया शस्त्रसंभ्रमकारिणी ॥
 षड्दिनानि यदा तिष्ठेदुद्गतः सोमनन्दनः ।
 विकला सा गतिर्ज्ञेया भयरोगविवर्धिनी ॥

अथास्योदयदिनैर्गतिसप्तकमाह वृद्धगर्गः ।

 प्रकृता च विमिश्रा च संक्षिप्ता तीक्ष्णसंज्ञिता ।
 बुधस्य घोरा पापा च गतिर्योगान्तिकी तथा ॥
 प्राकृतीं गतिमास्थाय त्रिपक्षं दृश्यते ग्रहः ।
 मासं मासं च पादोनं मिश्रासंक्षिप्तयोर्भवेत् ॥
 अष्टादशाहं तीक्ष्णायां पक्षं योगान्तिकीगतः ।
 एकादशाहं पापायां दर्शयित्वाऽस्तमृच्छति ॥
 अह्नां द्वाविंशतिं सार्धां संक्षिप्तामेत्य लक्ष्यते ।
 अष्टादशाहं तीक्ष्णायां घोरायां दशपञ्च च ॥
 पापायां पादहीनानि तथैकादश तिष्ठति ।
 योगान्तिक्यामिन्दुसूनुर्त्तवाहं लक्ष्यते तथा ॥
 चारकाले य एवोक्ताः सोमपुत्रस्य भागशः ।
 अस्तकाले तु एव स्युः सूर्यमण्डलचारिणः ॥