पृष्ठम्:अद्भुतसागरः.djvu/१२५

पुटमेतत् सुपुष्टितम्
१०७
बुधाद्भुतावर्त्तः ।

चारकाले उदयकाले ।
पराशरश्च ।
 अथ चत्वारिंशत्रिंशद्द्वाविंशत्यष्टादशपञ्चदशैकादशतवरात्राणि गतिक्रमादुदितोऽभिदृश्यते । तान्येवास्तमिते भवन्तीति ।
 उदयदिनान्नवदिनपर्यन्तं योगान्तिकी । तदुपरि एकादशाहपर्यन्तं पापा । तदुपरि पञ्चदशपर्यन्तं घोरा । एवमन्या अपि । अत्र यान्युदयास्तदिनानि गणिते न सम्भवन्ति तान्युत्पातवशाद्भवन्ति ।
उदयश्चास्य सोत्पात एव तथा च वराहसंहितायाम् ।

 नोत्पातपरित्यक्तः कदाचिदपि चन्द्रजो व्रजत्युदयम् ।
 जलपवनदहनभयकृद्धान्यार्घक्षयविवृद्ध्यै वा ॥

वृद्धगर्गस्तु ।

 स्नेहशस्यरसादीनां तथाऽर्घक्षयवृद्धयोः ।
 ग्रहाणामुदयार्थं वा दृश्यते ह्युदितो बुधः ॥
 अत्युष्णमतिशीतं च वर्षं वायुरथोभयम् ।
 फलं बुधोदयस्यैतद्रसधान्यविनाशकम् ॥

पराशरस्तु ।

उष्णशीतवाय्वभ्र सूर्येन्दुग्रहणायोदयते शस्यविघाताय न ।

अथैतासां फलं गर्गः ।

 क्षेमारोग्यसुभिक्षेषु लक्षणा प्राकृता गतिः ।
 संक्षिप्ता च विमिश्रा च शुभा शुभफलोदये ॥

शुभमशुभं च मिलितमेतयोः फलम् ।
तथा च नक्षत्रदिनाभ्यां प्राकृतां गतिमभिधायोक्तं वराहसंहितायाम् ।

 संक्षिप्तमिश्रयोर्मिश्राम्-इति ।

गर्गः ।

 तीक्ष्णा घोरा च पापा च तथा योगान्तिकी परा ।
 एताश्चतस्रः सौम्यस्य दुर्भिक्षक्षेमलक्षणाः ॥