पृष्ठम्:अद्भुतसागरः.djvu/१३३

पुटमेतत् सुपुष्टितम्
११५
बृहस्पत्यद्भुतावर्त्तः।

विष्णुधर्मोत्तरे ।

 सार्पपित्रोपगे जीवे पित्र्यं वर्षमुदाहृतम् ।
 हार्दिवृष्टिप्रदं लोके शिवसौभिक्षकारकम् ॥

वराहसंहितायां तु ।

 पितृप्रजापतिवृद्धिर्माघे हार्दिश्च सर्वभूतानाम् ।
 आरोग्यवृष्टिधान्यार्घसम्पदो मित्रलाभश्च ॥

गर्गस्तु ।

 क्षेमारोग्यसुभिक्षाणि वर्षाणि च शुभानि च ।
 पितृपूजाः प्रवर्त्तन्ते माघे राज्ञां च सन्धयः ॥

वृद्धगर्गस्तु ।

 आश्लेषां च मघां चैव चरेद्यदि बृहस्पतिः ।
 माघसंवत्सरः स स्यात् सर्वभूतहितोदयः ॥
 सम्यग्वर्षति पर्जन्यः शस्यमुत्तमतां भजेत् ।
 क्षेमारोग्यसुभिक्षाणि प्रजा धर्मकरी तदा ॥

माघः ।
विष्णुधर्मोत्तरे ।

 फाल्गुनीद्वयहस्तस्थे वर्षं भाग्यमुदाहृतम् ।
 चौरप्राबल्यदं घोरं नारीदौर्भाग्यकारकम् ॥

गर्गस्तु ।

 नारीदौर्भाग्यकृद्घोरः फाल्गुनः शस्यवर्षदः ।
 क्वचित् क्षेमसुभिक्षाणि क्वचिदक्षेमकारकः ॥

वराहसंहितायाम् ।

 फाल्गुनवर्षो विन्द्यात् क्वचित् क्वचित् क्षेमवृष्टिशस्यानि ।
 दौर्भाग्यं प्रमदानां प्रबलाश्चौरा नृपाश्चोग्राः ॥

वृद्धगर्गः ।

 फाल्गुन्यौ चैव हस्तं च चरेद्यदि बृहस्पतिः ।