पृष्ठम्:अद्भुतसागरः.djvu/१५०

पुटमेतत् सुपुष्टितम्
१३२
अद्भुतसागरे

 एतदेव फलं कुर्यात् पुराणं चापि विद्रवन् ।
 एषामेवोत्तरेणेह चरन् सौभिक्षवृष्टिकृत् ॥
 भार्गवो मध्यगश्चापि कुर्यान्मध्यशुभाशुभम् ॥

अथास्य वीथीमार्गनिर्णयो वराहसंहितायाम् ।

 नागगजैरावतवृषभगोजरद्गवमृगाजदहनाख्याः ।
 अश्विन्याद्याः कैश्चित् त्रिभाः क्रमाद्वीथयः कथिताः ॥

तथा च काश्यपः ।

 त्रिष्वश्विन्यादिकर्क्षेषु विज्ञेया नागवीथिका ।
 गजा तु रोहिणी चैवमादित्यैरावती स्मृता ॥
 मघाद्या वृषभा ज्ञेया गोवीथी हस्तसंज्ञिता ।
 जारद्गवी विशाखाद्या मूलाद्या मृगवीथिका ॥
 अजा तु विष्णुदैवत्या भाद्राद्या दहना स्मृता ।

 अश्विन्यादिभिस्त्रिभिर्नक्षत्रैर्भार्गवस्यैता वीथयो भवन्ति । गजा तु रोहिणी चैवेति । रोहिण्यादिनक्षत्रत्रयेण गजवीथी भवतीत्यर्थः । एवमन्यत्रादिशब्दोऽध्याहार्यः ।
तथा चासितः ।

 अश्विन्यादित्रिभाः सर्वा नागाद्या दहनान्तिकाः ।
 वीथयो भृगुपुत्रस्य नव प्रोक्ता मनीषिभिः ॥

वराहेण त्वेता एव वीथयो नक्षत्रान्तरैः कथिताः ।
तथा च वटकणिकायाम् ।

 वीथी नागानाम्नी स्वातिर्भरणी च कृत्तिका चैव ।
 स्वायम्भुवात् त्रिभा स्याद्गजा तथैवरावती वृषभा ॥
 अजपादादिचतुष्कं गौः स्याज्जारद्गवी त्रिभा श्रवणात् ।
 मैत्रादित्रिमृगाऽजा हस्ता चित्रा विशाखा च ।
 द्वे आषाढे दहना तिस्र उदग्वीथयः क्रमाच्छुभदाः ।
 तिस्रो मध्या पापा याम्याः पापा मृगाद्यास्तु ॥