पृष्ठम्:अद्भुतसागरः.djvu/१५३

पुटमेतत् सुपुष्टितम्
१३४
भार्गवाद्भुतावर्त्तः ।

 जायन्ते विविधा रोगा दुर्भिक्षं चापि जायते ।
 वैश्वानरपथे ह्येष मण्डलः स्यादवृष्टिमान् ॥
 षट्कं षट्कं श्रविष्ठादि मण्डलं तीक्ष्णसंज्ञितम् ।
 तत्रोत्तमा शस्यसम्पद्वर्षते वाऽतितीक्ष्णतः ।

वराहसंहितायां तु ।

 भरणीपूर्वं मण्डलमृक्षचतुष्कं सुभिक्षकरमाद्यम् ।
 बङ्गाङ्गमगधवाह्लिककलिङ्गदेशेष्वभयजननम् ॥
 अत्रोदितमारोहेद्ग्रहोऽपरो यदि सितं ततो हन्यात् ।
 भद्राश्वशूरसेनकयौर्धेयककोटिवर्षनृपान् ॥
 भचतुष्टयमार्द्राद्यं द्वितीयममिताखुशस्यसम्पत्यै ।
 विप्राणामशुभकरं विशेषतः क्रूरचेष्टानाम् ॥
 अन्येनात्र क्रान्ते म्लेच्छाटविकश्वजीविगोमन्तान् ।
 गोनर्दनीशूद्रान् वैदेहाँश्चामयः स्पृशति ॥
 विचरन् मघादिपञ्चकमुदितः शस्यप्रणाशकृच्छुकः ।
 क्षुत्तस्करभयजननो नीचोन्नतिसङ्गरकरश्च ॥
 पित्र्याचेऽवष्टब्धो हन्त्यश्मकनाविकान् शवरशूद्रान ।
 पौड्रापरान्त्यमौलिक[१] वनवासिद्रविडसामुद्रान् ॥
 स्वात्याद्यं भत्रितयं मण्डलमेतच्चतुर्थमभयकरम् ।
 ब्रह्मक्षत्रसुभिक्षाभिवृद्धये मित्रभेदाय ॥
 अत्राक्तान्ते मृत्युः किरातभर्तुः पिनष्टि चेक्ष्वाकून् ।
 प्रत्यन्तावन्तिपुलिन्दतङ्गणाशूरसेनाँश्च ॥
 ज्येष्ठाद्यं पञ्चर्क्षं क्षुत्तस्कररोगदं प्रवाधयति ।


  1. शूलिक इति अ. ।