पृष्ठम्:अद्भुतसागरः.djvu/१७५

पुटमेतत् सुपुष्टितम्
१५६
केत्वद्भुतावर्त्तः ।

 एते बृहस्पतेः पुत्राः प्रायशो दक्षिणाश्रयाः ।
 नामतो विकचा घोराः पञ्चषष्टिर्भयावहाः ॥

अत्र शिखाया अनभिधानात् शिखाशून्यास्तारकामात्ररूपा एते बोद्धव्याः ।
तथा च वराहसंहितायाम् ।

 विकचा नाम गुरुसुताः सितैकताराः शिखापरित्यक्ताः ।
 षष्टिः पञ्चभिरधिका स्निग्धाः याम्याश्रिताः पापाः ॥

भार्गवसुतानाहाथर्वमुनिः ।

 गोक्षीरकुसुमप्रख्यास्तीव्रेण वपुषाऽन्विताः ।
 चरन्त्यन्तरवीथीषु स्निग्धा विपुलतेजसः ॥
 एते विसर्पका नाम अर्चिष्मन्तो महाप्रभाः ।
 विज्ञेयाश्चतुराशीतिः शुक्रपुत्रा महाग्रहाः ॥

वराहसंहितायां तु ।

 सौम्येशान्योरुदयं शुक्रसुता यान्ति चतुरशीत्याख्याः ।
 विपुलसिततारकास्ते स्निग्धाश्च भवन्ति तीव्रफलाः ॥

तीव्रफला अतिविरुद्धफला: ।
गर्गस्तु पूर्वस्यामेतेपामुदयमाह । तद्यथा ।

 स्थूलैकतारकाः श्वेताः स्नेहवन्तश्च सप्रभाः ।
 अर्चिष्मन्तः प्रसन्नाश्च तीव्रेण वपुषाऽन्विताः ॥
 एते विसर्पका नाम शुक्रपुत्राः पुरोदयाः ।
 अशीतिश्चतुरश्चैव लोकक्षयकराः स्मृताः ॥

शनैश्चरपुत्रानाहाथर्वमुनिः ।

 ये श्वेताः किञ्चिदाकृष्णा द्विशिखाः सिततारकाः ।
 ते षष्टिः कनका गौराः शनैश्चरसुता ग्रहाः ॥

गर्गस्तु ।

 सस्निधा रश्मिसंयक्ता द्विशिखाः सिततारकाः ।