पृष्ठम्:अद्भुतसागरः.djvu/३३९

पुटमेतत् सुपुष्टितम्
३२७
उल्काद्भुतावर्त्तः ।

मभस्तलादाकाशमध्यात् ।
वराहसंहितायाम् ।

 अम्बरमध्यात् पूर्वाह्णे निपतन्त्यो राजराष्ट्रनाशाय ।

आकाशमध्यादन्यत्र राजभयमात्रम् ।
यथाऽऽह पराशरः ।

युगपदर्चिस्तनयित्नुमत्यो निपतेयुः पार्थिवाभावाय ।

वराहसंहितायाम् ।

 बम्भ्रमती गगनोपरि संभ्रममाख्याति लोकस्य ।

बार्हस्पत्ये च ।

 लोकविभ्रममत्यर्थं भ्रमन्ती गगनोपरि ।

करोतीति सम्बन्धः ।
वराहसंहितायाम् ।

यस्याश्चिरं तिष्ठति स्वेऽनुषङ्गो दण्डाकृतिः स्यान्नृपतेर्भयाय ।
या वीक्ष्यते तन्तुवृतेव स्वस्था या वा महेन्द्रध्वजतुल्यरूपा ॥

बार्हस्पत्ये च ।

 या चाकाशे चिरं तिष्ठेद्दण्डवद्भूपभीतिदा ।
 तथा तन्तुवृता हन्ति नृपमिन्द्रध्वजोपमा ॥

वराहसंहितायाम् ।

 हन्ति मण्डला पुरं छत्रवत् पुरोहितम् ।
 वंशगुल्मसंस्थिता राष्ट्रदोषकारिणी ॥

बार्हस्पत्ये ।

 पुरं मण्डलसंस्थाना छत्राकारा पुरोधसम् ।
 वंशगुल्मनिभा राष्ट्रं हन्यादुल्का नभःस्थिता ॥
 गोलवद्याः प्रधावन्ति तासु राष्ट्रभयं वदेत् ।

मयूरचित्रे ।

 रथकूवरसंस्थाना हन्यान्नृपतिवाहनम् ।
 असिपट्टिशसंस्थाना हन्याद्राष्ट्ं सराजकम् ॥