पृष्ठम्:अद्भुतसागरः.djvu/३४६

पुटमेतत् सुपुष्टितम्
अद्भुतसागरे

यदुक्तं गार्गीये ।

 श्वेता च सस्फुलिङ्गोल्का ब्राह्मणानां भयावहा ।
 क्षत्रियाणां तु संरक्ता वैश्यानां पीतवर्णिका ॥
 कृष्णा सधूमा शूद्राणां भयमाख्याति दारुणम् ।

मयूरचित्रे तु ।

 रजउल्कापातविद्युद्दिग्दाहाः प्रभवन्ति चेत् ।
 श्वेताः पीतास्तथा रक्ताः कृष्णा विप्रादिनाशनाः ॥
 अनुवर्णं क्रमेणोक्ता यथा गर्गेण भाषितम् ।

अथ दिक्फलं वराहसंहितायाम् ।

 उत्तरदिगादिपतिता विप्रादीनामनिष्टदा रूक्षा ।
 स्निग्धा खण्डा ऋज्वी नीचोपगता च तद्वृद्द्यै ॥

वटकणिकायां तु ।

 उदगादिषु विप्रादीन् सितरक्तसुवर्णकृष्णवर्णाश्च ।

घ्नन्तीति सम्बन्धः ।
पराशरास्तु ।
 श्वेतरक्तपीतकृष्णवर्णाः सौम्यादिदिगनुगामिन्यो ब्राह्मणादिवर्णघातायान्यवर्णाऽन्यदिशमभिपतन्त्युभयवर्णमभिहन्यात् ।
आदित्यचन्द्राभिमुखाद्युल्कापातफलं गार्गीये ।

 आदित्याभिमुखी या च उल्का पतति दारुणा ।

पराशरस्तु ।

 महती चोज्ज्वलन्ती तिर्यक् सूर्यमभिद्रवेद्वधाय राज्ञः ।

मयूरचित्रे ।

 आदित्याभिमुखी चोल्का पतन्ती दारुणा मता ।
 शशाङ्काभिमुखी यत्र पतत्युल्का सुदारुणा ॥
 करोति द्विजपीडाश्च पुरोहितवधं तथा ।