पृष्ठम्:अद्भुतसागरः.djvu/३६९

पुटमेतत् सुपुष्टितम्
३५८
अद्भुतसागरे ।


 जयाय सन्ध्ययोर्घना रणाय रक्तसन्निभाः ॥
 पलालधूमसंचयस्थितोपमा वलाहकाः ।
 बलाल्परूक्षमर्त्तयो विवर्धयन्ति भूभृतः ॥

निन्दितसत्त्वपिशाचविचित्राः पिशितभुगाकृतयः परुषाश्च ।
वज्रमुचः क्षतजास्रमुचो वाऽनलमयमाशु घनाः कथयन्ति ॥


हरिवंशमत्स्यपुराणपद्मपुराणेषु तारकामययुद्धे देवानां पराजयनिमित्तम् ।

 "एतस्मिन्नन्तरे मेघा निर्वाणाङ्गारवर्चसः ।
 साकचन्द्रग्रहगणं छादयामासुरम्बरम् ॥
 वेणुविद्युद्गणोपेता घोरनिदकारिणः" ।[१]

अथ गर्जनफलम् । बृहद्यात्रायां वराहः ।

 स्फूर्जितं सलिलकुम्भनिषेकज्यौतिषार्णवमयं विजयाय ।

अथ वर्णफलं भार्गवीये ।

 श्वेतः श्यामो हरित कृष्ण इति वर्णा व्यवस्थिताः ।
 प्रोक्ता मेघेषु चत्वारो व्यक्ताः स्निग्धाश्च पूजिताः ॥
 स्निग्धेषु व्यक्तवर्णेषु चतुर्ष्वेतेषु नारद ।
 सन्ध्योपमाभ्रवर्णेषु वर्षं तेष्वतिनिर्दिशेत् ॥
 रूपेषु चम्पकाभेषु मेघेष्वपि च वर्षति ।
 एभ्यश्च विपरीता ये ते वृष्टिभयदा घनाः ॥
 मयूरगलपद्मेन्दुकांस्यनीलीनिभानि तु ।
 सन्ध्यास्वभ्राणि दृश्यन्ते तीव्रं वर्षमुपस्थितम् ॥

वराहसंहितायाम् ।

 पीतच्छुरिताश्च घना घनमूला भूरिवृष्टिकराः ।

मयूरचित्रे ।

 पद्मिनीपत्रसंकाशा घना मत्स्यसमत्विषः ।


  1. मात्स्ये ७२ अ, १३-१४ श्लो. ।