पृष्ठम्:अद्भुतसागरः.djvu/३९७

पुटमेतत् सुपुष्टितम्
३८६
अद्भुतसागरे ।

तथा च गर्गः ।

 कृत्वा चतुर्धाऽहोरात्रं द्विधाऽहोऽथ द्विधा निशाम् ।
 देवताश्रययोगाच्च चतुर्धा भगणं तथा ॥
 पूर्वे दिनार्धे वायव्य आग्नेयोऽर्धेऽथ पश्चिमे ।
 ऐन्द्रः पूर्वेऽथ रात्र्यर्धे पश्चिमार्धे तु वारुणः ॥
 चत्वार एवमेते स्युरहोरात्रविकल्पजाः ।
 निमित्तभूता लोकानामुल्कोनिर्घातभूचलाः ॥

बृहस्पतिः ।

 अह्नो यामद्वये पूर्वे शेषे चैव निशि क्रमात् ।
 वायव्यादिषु विज्ञेया वेलामण्डलसंज्ञकाः ॥

दिनस्य चर्तुषु यामेषु रात्रेश्च वायव्यादयश्चत्वारो मण्डला भवन्तीति भार्गवीयम त्स्यपुराणविष्णुधर्मोत्तरादि-वचनसंदर्शनादपरं व्याख्यानम् ।
तथा च भार्गवीये ।

 पवनाग्नीन्द्रवरुणाः कम्पयन्ति वसुन्धराम् ।
 शुभाशुभार्थं लोकानां रात्रावहनि च क्रमात् ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोश्च ।

 प्रथमे दिनयामे च रात्रौ च मनजोत्तम ।

 इत्यादिप्रतिमण्डलं लिखिष्याम इति दिवा चतुर्षु यामेषु क्रमेण वायुवरुणदहनसुरपतयो मण्डलपतयो रात्रौ तु सुरपतिदहनवरुणवायवश्चेत्युशनसः स्वरसः ।
तदुक्तमाथर्वणाद्भुते ।

 आद्यद्वित्रिचतुर्थे दिनयामे तद्विलोमतो रात्रौ ।
 अनिलवरुणाग्नीन्द्रजमण्डलचक्रं वदत्युशना ॥

तथा चोशना ।

 उदीच्यां यदि कम्पेत वायव्ये सप्तके गणे।
 दिनाद्ययामरात्र्यन्ते वायव्यः कम्प उच्यते ॥
 वायुना ध्वस्तवैश्मानो नराः कलहसंकुलाः ।