पृष्ठम्:अद्भुतसागरः.djvu/४२७

पुटमेतत् सुपुष्टितम्
४१६
अद्भुतसागरे ।

तथा ।

 अनुक्तेष्वपि चान्येषु परं संवत्सरात् फलम् ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वलालसेनदेवविरचितेऽद्भुतसागरे जलाशयाद्भुतावर्त्तः ।
अथाग्न्यद्भुतावर्त्तः ।

तत्र पराशरः ।

 अनग्निज्वननमग्नेरज्वालनमवनिपतिविनाशाय- इति

अग्नेरज्वलनमिन्धनवतोऽप्यग्नेरज्वलनमित्यर्थः ।
वराहसंहितायां तु ।

 राष्ट्रे यस्यानग्निः प्रदीप्यते दीप्यते च नेन्धनवान् ।
 मनुजेश्वरस्य पीडा तस्य सराष्ट्रस्य विज्ञेया ॥

तस्य पीडा विनाशरूपा प्रदीप्यत इति प्रशब्देन सातिशयं ज्वलनमाह ।

 अतोऽग्निज्वलने पुसां व्याधिराश्वेव जायते ।

इति बृहद्यात्रावचनमीषज्ज्वलनपरम् ।
औशनसे तु ।

 अनग्निर्ज्वलते यत्र देशे तूर्णमनिन्धनः ।
 यो राजा तस्य देशस्य सदेशः स विनश्यति ॥

 वृद्धगर्गसंहितामत्स्यपुराणविष्णुधर्मोत्तरेषु च ।

 अनग्निदीप्यते यत्र राष्ट्रे भृशमनिन्धनः ।
 न दीप्यते वेन्धेनवान् सराष्ट्र: पीडयते नृपः ॥

यत्र राष्ट्रेऽनग्निर्दीप्यतेऽनग्निर्वा निरन्धनो दीप्यते । इन्धनवान् वा न फलमिति । यदा त्वनिन्धनज्वलनमल्पं भवति तदा राष्ट्रपीडामात्रं फलम् ।
तथा च बार्हस्पत्ये ।

 अग्निस्तु दीप्यते राष्ट्रे यत्राकस्माद्विनेन्धनम् ।
 न दीप्यते चेन्धनवान् सराष्ट्रः पीडयते नृपः ॥