पृष्ठम्:अद्भुतसागरः.djvu/४४६

पुटमेतत् सुपुष्टितम्
४३५
देवप्रतिमाद्भुतावर्त्तः ।

 कुण्ड खात्वा विधानेन ततो होमं समारभेत् ॥
 शुचिश्व प्रयतो भूत्वा अग्निः स्थाप्यो विधानतः ।
 चरुं च पशुदैवत्यं साधयित्वा विधानतः ॥
 परिधायाहतं वासः शोभनं द्विजसत्तम ।
 ससुवर्णेन हस्तेन ततः कर्म समाचरेत् ॥
 अष्टौत्तरशतं हुत्वा घृताक्तां समिधं ततः ।
 माषैर्मुद्गैस्तिलैश्चैव तण्डुलैश्च सितैस्तथा ॥
 घृतेन मधुना चैव नैवेद्यानि तु कारयेत् ।
 संपूर्णानां शरावाणां कुण्डे कुर्यान्निवेदनम् ॥
 तिलधान्यैर्यवैश्चैव घृतेन मधुना सह ।
 एतैः पञ्च सहस्राणि शक्तिबीजेन[१] होमयेत् ॥
 होमान्ते तर्पयेद्विप्रान् दक्षिणाभोजनादिना ।
 भूमिं धेनुमनड्वाहं स्वर्णं धान्यं च दक्षिणाम् ॥
 पञ्चगव्यं ततः कृत्वा स्नायादेवालये द्विजः ।
 कलशेन पुनः स्नायाद्देवं संपूज्य यत्नतः ॥
 बलिं दत्वा विधानज्ञः कृशरैः पायसैस्तथा ।
 पुनर्द्विजातिजातं च अन्यद्वाऽत्यद्भुतं द्विजम् ॥
 न भवेदशुभं किञ्चित् सर्वदेवाभयं भवेत् ।
 ईशानं स्थापयेत् तत्र यागं कृत्वा विधानतः ॥
 एवं कृत्वा विधानं तु कृतकृत्यो भवेन्नरः ।
 मण्डपस्य यदा भित्तिः खण्डो देवकुलस्य च ॥
 अकस्मान्निपतेद्यत्र कम्पते वाऽनिमित्ततः ।


  1. एतदर्थे मत्संगृहीतो वर्णबीकोशो द्रष्टव्यः ।