पृष्ठम्:अद्भुतसागरः.djvu/४८०

पुटमेतत् सुपुष्टितम्
४७०
अद्भुतसागरे ।

 देशे यत्र भृशं तत्र राज्ञा दण्डो निपात्यते ॥

पराशरः ।

 लूकातूर्यध्वनिः पुरः सैन्यमाचष्टे विजने पुरे ।

पुरः सैन्यमाचष्ट इति ।अग्रोपस्थितमिव शस्त्रसैन्यं कथयति शीघ्रं परचक्रागमो भवतीत्यर्थः ।
एतदेवोक्तमौशनसे ।

 नदन्त्यरण्ये तूर्याणि श्रूयन्ते व्योम्नि नित्यशः ।
 न वसेत् तत्र राजा तु समागम्य दिशो दश ॥

नु-शब्दोऽप्यर्थे । दश दिशोऽपि समागम्य तत्र न वसेत् । एतदुक्तं भवति । कृताखिलदिग्विजयोऽपि एतदुत्पातवति देशे वसन् शत्रुभिर्जीयेत इति । भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।

 “अतभ्रे च महाघोरस्तनितः श्रूयते स्वनः”[१]

बार्हस्पत्ये तु ।

 अरण्ये तूर्यनिर्घोषः श्रूयते यदि वाऽम्भसि ।
 श्रूयन्ते च महाशब्दा गीतगान्धर्वनिःस्वनाः ॥
 शरीरं व्यथते तत्र व्याधिर्वा सुमहान् भवेत् ।

पराशरः ।

 चरस्थिरविपर्ययः परचक्रगमाय ।

मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु ।

 अचलाश्च चलन्त्येव न चलानि चलन्ति च ।
 .........घोरं शस्त्रभयं भवेत् इति सम्बन्धः

बार्हस्पत्ये ।

 शकटाद्यानि यानानि यदाऽयुक्तानि संययुः ।
 भयं जनपदे विन्द्यान् तस्मिन्नुत्पातदर्शने ॥

पराशरः ।

 आसनशकटयानभाण्डोनामकस्मात् सृतिर्महते भयाय ।


  1. २ अ, ३३ श्लो. ।