पृष्ठम्:अद्भुतसागरः.djvu/५३

पुटमेतत् सुपुष्टितम्
१२
अद्भुतसागरे।

 [१]स्वमन्यथा हन्ति नित्यं निजनाशं करोति च ।
 नृपाणां भयदोऽपि स्यादवृष्टिभयकारकः ॥

स्वतः कृतोऽमात्यकृतो वा नाशो निजनाशः ।
तथा च वराहसंहितायाम् ।

 उदयसमये यः स्निग्धांशुर्महान् प्रकृतिस्थितः ।
 यदि च न हतो निर्घातोल्कारजोग्रहमर्दनैः ॥
 स्वभवनगतः स्वोच्चप्राप्तः शुभग्रहवीक्षितः ।
 स भवति शुभस्तेषां येषां प्रभुः परिकीर्त्तितः ॥

अतिविहितविपरीतलक्षणक्षयमुपगच्छति तत्परिग्रहः ।
डमरभयगदातुरा जना नरपतयश्च भवन्ति दुःखिताः ॥
यदि न रिपुकृतं भयं नृपाणां स्वसुतकृतं नियमादमात्यतो वा ।
भवति जनपदस्य चाऽप्यवृष्ट्या गमनमपूर्वपुराद्रिनिम्नगासु ॥

अथ प्रकृत्यादिविवेकः ।
 तत्र स्वकालिककपिशवर्णरश्मियोगिन्यगणितागतप्रमाणोपायादिस्थानयोगित्वाखण्डलत्वचिह्नादिका प्रकृतिः । प्रकृतिवैपरीत्यं विकृतिः । स्निग्धनिर्मलत्वगणितागतविम्बप्रमाणाधिक्यस्फुटविमलामलदीर्घरश्मिजालादयो गुणाः । एतस्माद्विपरीता दोषाः । प्रकृतिर्गुणदोषरहिता शुभफला। गुणवती अतिबहुला । अशुभफला दोषवती ।विकृतिर्गुणदोषरहिताऽशुभफला। दोषवती। बहुशुभफला । तत्र विकृतिप्रकृतिगुणदोषसंख्याबलाबलमाकलय्य शुभाशुभ फलव्यवस्था कर्त्तव्या ।
अथायनसमये रवे: शुभलक्षणम् । तत्र गर्गपराशरौ ।

 अयने सुप्रभः स्निग्धः सेवते यदि भास्करः ।


  1. "स्वकृतो व्याहरन् नित्यं जननाशं करोति च” ।
    स्वकृतः स्वसुतकृतोऽमात्यकृतो वा । इति ख. ।