पृष्ठम्:अद्भुतसागरः.djvu/५६८

पुटमेतत् सुपुष्टितम्
५६१
प्रसवाद्भुतावर्त्तः ।

ओशनसे तु ।

 उष्ट्रं वा या प्रसूयेत वानरं वाऽपि मानुषी ।
 अन्यद्वा जनयेत् किञ्चित् स्थावरं वाऽपि किञ्चन ॥
 रोगेण शस्त्रपातेन दुर्भिक्षेण च पीडितः ।
 स देशो व्यथते शीघ्रं राजा तत्र विनश्यति ॥
 अमानुषं मानुषी च मानुषं वाऽप्यमानुषी ।
 प्रसूयते प्रजानीयात् परचक्रागमं ध्रुवम् ॥
 चतुरस्कं द्विशीर्षं वा गात्रैर्न्यूनाधिकैस्तथा ।
 व्यञ्जनैश्चोपसम्पन्नं मानुषी या प्रसूयते ॥
 द्विसंवत्सरपर्यन्ताद्राजा तत्र विनश्यति ।
 उष्ट्रो गजो वा अश्वो वा मृगो वा यत्र जायते ॥
 पक्षैर्मासाच्च भवति राज्ञः शस्त्रभयं महत् ।
 परचक्रसमुत्थं वा स देशो भयमृच्छति ॥
 योनिव्यतिकरं यत्र कुर्युरेवंविधं स्त्रियः ।
 गौर्वा प्रसूयतेऽन्यानि तत्र राजा विनश्यति ॥
 वसन्ति येषु देशेषु तेषु विद्यान्महद्भयम् ।
 नारी खरवृषोष्ट्रॉश्च शुनः सूकरगर्दभान् ॥
 राक्षसान् वा पिशाचान् वा यदाऽप्येवं प्रसूयते ।
 व्यापद्यन्ते च धान्यानि शस्यानि च धनानि च ॥
 चतुर्विधं भयं घोरं क्षिप्रमेव प्रवर्त्तते ।
 बध्यते हि प्रधानस्तु सार्धमासाष्टके तथा ॥
 व्याधिश्च तेषु देशेषु त्रीणि वर्षाणि निर्दिशेत् ।