पृष्ठम्:अद्भुतसागरः.djvu/५७६

पुटमेतत् सुपुष्टितम्
५६९
सर्वशाकुनाद्भुतावर्त्तः ।

 ततः शान्तिं प्रवक्ष्यामि येन सम्पद्यते शुभम् ।
 प्रसूतां तत्क्षणादेव तां विप्राय प्रदापयेत् ॥
 ततो होमं प्रकुर्वीत् घृताक्तान् राजशर्षपान् ।
 आहुतीनां घृताक्तानामयुतं जुहुयात् ततः ॥
 सोपवासः प्रयत्नेन दद्याद्विप्राय दक्षिणाम् ।
 वस्त्रयुग्मं यवं नैव ससुवर्णं प्रदापयेत् ॥
 इष्टदैवतमन्त्रेण ततः शान्तिर्भवेद्द्विज ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे प्रसवाद्भुतावर्त्तः ।
अथ सर्वशाकुनाद्भुतावर्त्तः ।

तत्राह वराहः ।

 अन्यजन्मान्तरकृतं कर्म पुंसां शुभाशुभम् ।
 यत् तस्य शकुनः पाकं निवेदयति गच्छताम् ॥

न केवलं गच्छतां तिष्ठतां च ।
अत एवाह वसन्तराजः ।

 शुभाशुभज्ञानविनिर्णयाय हेतुर्नृणां यः शकुन स उक्तः ।
 गतिस्वरालोकनभावचेष्टासंकीर्णनाम्ना द्विपदादिकानाम् ॥

ज्योतिःपराशरः ।
 कौशिक उवाच । भगवन् सर्वविरुतेङ्गितज्ञानमिति यदुक्तं पुरस्तात् कथमज्ञातानामिङ्गितैर्विरुतैर्वा ज्ञानमिति तमाह भगवान् पराशरः । न हि खलु सौम्यकालविहितं चराचरस्य भूतग्रामस्य भावाभावमिति यदुक्तमग्रे तदेव भगवान् परमात्माऽक्षरश्च सर्वगोऽती-