पृष्ठम्:अद्भुतसागरः.djvu/६११

पुटमेतत् सुपुष्टितम्
६०४
अद्भुतसागरे ।

 भूतलस्पृष्टहस्तो हि भज्यते यद्यपक्रमे[१]
 तस्य नागस्य महतो मासस्यान्ते वधो भवेत् ।
 मूले हन्यान्महामात्रं पार्थिवं सकरीरकः ॥
 मध्यभागे गजाध्यक्षं दन्तभङ्गस्तु हस्तिनः ।
 अथाग्रदन्तो भज्येत पतितश्चेन्न दृश्यते ॥
 पुरोहितस्य मरणं सपुत्रस्य विनिर्दिशेत् ।
 विषाणं भिद्यते यस्य मध्ये नागस्य मध्यतः ॥
 व्याधिना पीड्यते देहं तस्य यातुरसंशयम् ।
 अकस्माद्यस्य नागस्य मध्येदन्तं व्यथा भवेत् ॥
 व्याधिना तस्य ये रोगा महामात्रः प्रपीड्यते ।
 दक्षिणे चोपवाह्यस्य दन्तेन रुधिरे च्युते ।
 वर्षस्याभ्यन्तरे राज्यं विनाशनमभिनिर्दिशेत् ।
 यदि दन्तद्वयं युद्धे भज्यते सकरीरकम् ॥
 अन्तःसंक्षरणे चास्मिन् सपुत्रो म्रियते नृपः ।
 पतितोऽध्वनि नागस्य विषाणे सकरीरके ॥
 राज्ञः शस्त्रभयं विद्याद्राष्ट्रविभ्रंशमेव च ।
 तृणे काष्ठे तु पतिते राष्ट्राद्भ्रंशेत पार्थिवः ॥
 भूमौ तु पतिते रोगं मरणं न विनिर्दिशेत् ।
 सलिले पूर्वमुद्दिष्टं फलमाहुर्विचक्षणाः ॥
 बाह्यभागाश्रितो भङ्गो नृपतिस्त्रीवियोगकृत् ।
 तस्यैव भागतः स्त्रीणामधस्तान्मरणावहः ॥
 यदा हि पूर्वसन्ध्यायां वैश्यानामनयो ध्रुवम् ।


  1. अपक्रमे प्रलायने इति ।