पृष्ठम्:अद्भुतसागरः.djvu/६१४

पुटमेतत् सुपुष्टितम्
६०७
गजाद्भुतावर्त्तः ।

 उत्पातं निर्दिशेत् तस्मिन् राष्ट्रपीडामुपस्थिताम् ॥
 आमात्याँश्च कुमाराँश्च मध्ये म्लाने भयं स्पृशेत् ।
 सर्वम्लानगतो दन्तो दक्षिणो वाम एव च ॥
 विनाशमादिशेद्राज्ञः सराष्ट्रस्य तदाऽचिरात् ।
 दक्षिणस्त्वथ वामो वा दन्तो हि यदि म्लायते ॥
 दक्षिणे पीड्यते राजा वामे याता विनश्यति ।
 अनयोरुभयोरेव नाशं राज्ञः समादिशेत् ॥
 विषाणस्त्रवणे तस्माद्वनं प्रस्थापयेन्नृपम् ।
 एवमौत्पातिके तस्मिन् कृता शस्ता प्रतिक्रिया ।
 प्रज्वलेत् सहसा दन्तो दिवा वा यदि वा निशि ।
 अत्र स्वराज्यान्नृपतिः कान्तरे वसतेऽचिरम् ॥
 धूमायमाने दन्ते तु अग्निसंभ्रममादिशेत् ।
 दन्ताग्रे हस्तिनो यस्य विषं मधु च दृश्यते ॥
 विद्यान्नृपतिनाशाय बलस्य व्यसनाय च ।
 अधस्तावनते दन्ते दक्षिणस्य स्वभावतः ॥
 कुलविच्छेदनं राज्ञः यातुर्दारार्थनाशनम् ।
 वामे त्ववनते दन्ते यातुरेवाभिनिर्दिशेत् ॥
 नाशं सपुत्रदारस्य सर्वस्वहरणं तथा ।
 निर्णये दक्षिणे दन्तो राज्ञोऽर्थानामसिद्धये ॥

अथ दन्तच्छेदे शुभलक्षणानि । तत्र वराहसंहितायाम् ।

 शुक्लः समः सुगन्धिः स्निग्धश्च शुभावहो भवेच्छेदः ।

राजपुत्रः ।

 अत्र धान्यसमो गन्धो हरितालसमोऽपि वा ।
 सुभिक्षं धान्यवृद्धिं न सुवृष्टिश्च तदा भवेत् ॥